पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः सर्गः अर्चाचर्चा चाटुचर्यामिरुच्चैः कृत्वेत्याजिज्यानिजन्यां जिनस्य । आज्ञादाक्ष्याद् दाक्षिणात्ये क्षितीशे प्रह्वीभूते शाखिनीवानिलेन॥१॥ तसैन्येषु प्रागिव प्राकटेष्वप्योजोरूढेरूढसंपत्सु सत्सु । बौद्धया गच्छत्सूग्रमन्तर्द्धिमृद्धया व्रघ्नज्योतिर्बृहयेव ग्रहेषु ॥२॥ स्पृष्ट्वा स्पन्दं सौगतैः प्रातिहार्यैः श्रावस्तीयक्ष्मापतेर्वाहिनीषु । वर्षावर्षप्राप्तपूरप्लवाभिः सम्यक् साम्यं निम्नगाभिर्गतासु ॥ ३॥ मौलिश्लिष्टाक्लिष्टसेवा़ञ्जलीनामुष्णं पूष्णो मुष्णतां संहतत्वात् । सिञ्चत्युच्चैश्वक्रके खेचराणां धर्म्ये धर्मस्वामिनं पुष्पवृष्टया ॥ ४ ॥ आर्तंत्रासध्वान्तमेदप्रभातं सन्ध्याम्मोदाम्युञ्जिहानेन्दुभङ्ग्या । ताम्रस्निग्धं लक्ष्मलक्ष्मीप्रशस्तं इस्तं काषायाम्बराग्रादुदस्य ॥५॥ अच्छाच्छाभिर्मुक्तमुक्तालत्भिर्हासश्रीभिर्वाक्सरित्सारसाभिः । वर्षन् विद्यावैजयन्तीभिरोष्ठं मध्ये मेधाकौमुदीचन्द्रिकाभिः ॥६॥ 12, MH for se 25;M for worst 6.Malo for a My for मृद्धया 30,M वर्षाभूरस्सम for वर्षावर्षप्राप्त a,M संपतकाम् tor सम्यक्सान्य 49.M fee for bM is very corrupt. CM सचित्य सिन्धति BaM आश्विास tor आर्तवास M भेद्यप्रताप 10 भेदाभातं OMप्रयस्तं for प्रशस्तं. Bd,M मल्ये tor मध्ये