पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः

तत्रत्यैश्चकिततरं निरीक्ष्यमाणा संभाव्यत्रिभुवनधस्मरोगशक्तिः । कृत्येन भ्रुकुटिरतिस्फुटा ललाटे शाल्वस प्रसरदर्षभुललास ॥२८॥ यज्ञम्भाप्रथिन पृथुध्वजेन व व्यादायि त्रुटदचलेन्द्ररन्ध्रगौरम् । न प्रापत्कथमपि तत्क्षणेन तत्र त्रासाता करकलितापदं त्रिलोकी ।। २९ ।। जृम्भस्य बलदविकल्पकल्पितोल्काकल्यान्तं प्रदिततमास्थमन्वहार्षीत् । तप्तांशोः प्रलयनवावतारवेलापैशुन्यप्रस्तविलाविलत्रि विम्बम् ।। ३० ॥ आकासन् समरसुरः करावमझे प्रद्योतः सुमुखनखोन्मुखैर्मयूखैः । ऊष्माणं कपितुमिव प्रकोपबहे स्वच्छैः स्म च्छुरयति चन्दनच्छटौथैः ॥३१॥ स्वेदाम्बुप्रशमविजृम्भि पोजनार्थ यज्ञ श्रुः प्रसभमविभ्रमदुकूलम् क्रोधानेरधिवपुरुश्चकैरतुप्यन् संधुक्षीकरणमिवाततान तेन ॥ ३२ ॥ उत्खाताहितकटकां निवेदयिष्ये क्षमामेवात्युचित पायर्न स्वभर्ने । ब्याकादित इव मण्डनं गदोऽस्या विच्छिन्नाङ्गदमणिहारमौक्तिकोवै॥३३॥ हन्तुं द्विद्विपकुलमासकन्दरायां सावझं स्मिताकिरणच्छटासटौथैः । हुंकारध्वनितगुरुयलोकि मूर्तिः प्रोथस्य प्रतिघहरिजन् विजृम्भाम् ।।३४॥ तन्वाने ततकरपट्टपीड्यमाने* क्रोधोगस्वनितमुदप्रमुग्रसेने । तत्कालं निषिडमकाण्डमङ्गभीताश्चक्रन्दुः प्रतिनिनदच्छलेन काष्ठाः। ३५ ।। क्रोधोल्कः सदसि यदस्य दृष्टिपातैर्माभूद् भूः प्रसभमकाण्डचण्डदाहा इत्यस्मादिव ववृधेतराममर्षात् स्वेदाम्भःकणनिकर करन्धमेन ।। ३६ ॥ संत्रस्यक्षितिधरदन्ति दन्तवक्रश्चके यद् भुवि करपट्टकुट्टनानि । संसाराऽसुररिपुकैलिकोलपूर्णद्घोणाग्रप्रहतिमतिस्फुटो फणीन्द्रः ॥ ३७॥29a, M shows lacuna for SA d,M3 ललना for कलिता 30bM अन्वंहासीत् for अन्दहाति 92a,M3 स्वेदाभ्भ: tor स्वेदाम्बु 33b,M3 entform CM गजो tor गदी 315, foz ware d,M3 प्रतिय for प्रतिय 35aM3 पिठ्यमाने for पीड्यमाने 373,M3.चक्र for वक्र a,MS मतः स्फुरत for अतिस्फुटों