पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/258

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कथसरित्सागरः

तातो दिशमजानान इग्रिसाविरही भ्रमश्। दृष्टवानस्मि खित शिवलिङ्गभृतां ध्रुवम् ॥
विचरन्मुनिकन्यायां तस्यां चाद्राक्षमेकतः । कन्यां लिङ्गार्चमध्यम वनवेषेऽपि शोभिनीम् ॥
अहो प्रियासुप्तहशी काप्येषा सैव किं भवेत् । कुतो वैतन्न सादृशि भागधेयाभि यन्मम ॥
इति मां चिन्तयन्तं 'व सैवेयमिति दक्षिणम् । लोचनं वदति स्मैवं साह्रदं प्रस्फुरन्मुहुः ॥
तन्वि प्रासादासह त्वमरण्येऽत्र फ वद । इति पृष्टा ततः सा च मया सहस्म किंचन ॥
मुनिशापभयेनाथ लतशुरुमास्तराश्रितः । स्थितवानस्मि तां पश्यन्नवितृप्तेन चक्षुष ॥
झतार्चना सा च मुहुः सस्नेहं प्ररिश्रुत्य माम्। पश्यन्ती विमृशन्ती च किंचित्प्रयाततः शरं : ॥
गतायां दृष्टपथात्तस्यां समोन्धाः पश्यतो दिशः । निशाचक्राह्वसहशी काड्यवथा सभाभवत् ॥
क्षणाचाशक्षितायातां तेजसार्कप्रभाभिभम् । सुतां मतङ्गस्य मुनेराबाल्याद्धदाचारिणीम् ॥
यमुनाख्यां तपःक्षाभशरीरां दिव्यचक्षुषम् । साक्षाद्धृतिगिवापश्यमहं कल्याणदर्शनाम् ॥
सा मामवदालम्ब्य चन्द्रसार धृतिं श्रुणु । शिखराख्यो वणिग्योऽसावास्ति द्वीपान्त महान् ॥
स रूपवत्यां जातायां कन्यायां सुहृदा किल 1 जिलरक्षितसंज्ञेन ज्ञानिनाबादि भिक्षुणा ॥
खयं त्वयाँ ने देयेयं कन्यैषा ह्यन्यमातृका। दोषः स्यात्ते स्वर्गे दाने विहितं तादृशं हितम् ॥
इत्युक्तो भिक्षुणा सोऽथ त प्रदेयां सुतां वणिक् । तन्मातामहहस्तेम दातुमैच्छत्स्वदर्थिताम् ॥
अतः सा सिंहलद्वीपं तेन मातामहन्तिकम् । पित्रा विसृष्टा बहने भने न्यपतदभ्युधौ ॥
आयुर्वलेव चानीय ' दैवेनेब महोर्गिणा । वेलातटे समुद्रेण निक्षिप्ता सा वणिर्ता ॥
तावत्पिता मे भगवान्मतङ्गमुनिरम्बुधौ । सशिष्यः स्नातुगतो मृतकल्पां ददर्श ताम् ॥
स दालुः समाश्वास्य तां स्वमाश्रममानयत् । यमुने तव पल्थेयमिति’ च न्यस्तवान्मयि ॥
वेलातटादियं प्राप्ता मयेति स महामुनिः । नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ॥
रास्नेहेम च चित्तं मेऽपलनेहद्वषामथः । अवाचर्यनिरस्तोऽषि हा संसारोऽद्य बाधते ॥
पाणिग्रहणां तां च भधयौवनशोभिम । दूयते चन्द्रसारैतां दर्श दी गनो मम ॥
स च जन्मभाणं ते क्षुद्ध में वाशिगत। प्रणिधानादहं पुत्र संप्रातैषा तवान्तिकम् ।॥
तदागच्छोपयछस्व वेलां तामस्मदर्पिताम । क्लेशेऽनुभूतः साफल्यं भजतां युवयोरथम् ॥
इत्यनन्द्य गिरामप्रवृष्टयेव नयति स्म सा । यमुना मां भगवती मतङ्गस्याश्रमं पितुः ॥
विज्ञप्तश्च तया तत्र तां मतङ्गमुनिः स मे । ददौ वेलां समराज्यसंपतिमिव रूपिणीम् ॥
तततया सगं तत्र बेलया(हं सुखस्थितः । एकदा तयुतोऽकार्षी जलकेलं सरोम्भासि ॥
अपश्यता सबैलेमष्यवेलं क्षिपता जलम्। सितः स्नानप्रवृतोऽत्र स मतङ्गमुनिर्भया ॥
स तेन कुपितः शापं सभायें मर्यपातयत् । वियोगो भविता पापैौ दंपत्योर्युवयोरिति ॥
ततरतया दीनगिरा वेलया पादलग्नय । प्रार्थितः स मुनिर्णीत्वा शापान्तं नौ समादिशत् ॥
जेता करेणुवेगेन योऽश्वत्नयुगं बली । नरवाहनदत्तं तं भविविद्याधरेश्वरम् ॥
चन्द्रसार यदा द्रक्ष्यस्यारद्वत्सेश्वरमजम् । संगंस्यसे तदा शापप्रशमन्नयेथानया ॥
इत्युक्त्वा स मतङ्गर्षिः कृत्वा स्नानादिकां क्रियाम् । दर्शनाय हरेव्र्यांना श्वेतद्वीपं गतोऽभवत् ॥
विद्याधरेण पादाग्राद्यः प्राप्तो धूर्जटेः पुरा । तसान्मया च बालत्वादात्तो यधूतपापः ॥
सोऽयं भद्रन्ननिचितो दत्तो वामधुना गया। इत्युवस्वा मां सभाय सा तत्रैव' यमुनष्यगात् । ॥
थाहं प्राप्तदयितो निर्विण्णो वनवासतः । वियोगभीतेरभवं स्वं देशं प्रति सोत्सुकः ॥
ततः प्रवृत्रश्चागन्तुहं प्राप्याभ्युधेस्तटम् । छब्धे वणिक्प्रवहणे भार्यामारोपयं पुरः ॥
स्वयं चारोदुमिच्छामि यावत्तावरसमीरणः । मुनिशापासुहृत्पोतं तं दूरमहरन्मम ॥
पोतेन हतभाषीय मोहोऽपि विनिपत्य मे । लब्धच्छिद व्हाइrther ि -रे ॥