पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 । ऊच खभ कुरुष्वतच्छक८ ४ भन।।ग० ॥
रोमि चेत्तन्मे किं ददासीति वादिनम् । न किंचित्ते ददामीति शकटी निजगाद तम् ॥
मूर्धः शकटं समं कृत्वैव तस्य तत् । तन्मे न किंचिद्देहीति तं ययाचे स चाहसत् ॥
इति देव सदैव हास्यभावं परिभावं च जनस्य निन्द्यतां च ॥
विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ॥
एवं स गोमुखमुखोक्तकथाविनोदमेतन्निशम्य रजनौ सचिवैः समेतः ॥
विश्रान्तिहेतुमखिलस्य जगत्रयस्य निद्रामियाय नरवाहनदत्तदेवः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके पश्चमतरङ्गवः


_____


षष्ठस्तरङ्गः


यः समुत्थाय पितुर्वत्सेश्वरस्य सः । नरवाहनदत्तोऽत्र दर्शनायान्तिकं ययै ॥
"वतीदेवीभ्रातरि स्वगृहत्ततः। आगते मगधेशस्य तनये सिंहवर्मणि ॥
अकथप्रश्नप्रवादैर्दिवसे गते । नरवाहनदत्तः स्वं भुक्त्वा मन्दिरमाययौ ॥
त्यशःसीकं तं विनोदयितुं निशि । ततः स गोमुखो धीमानिमामकथयत्कथाम् ॥
पि सच्छायो महाश्यमोधपादपः । शकुन्तशब्दैः पथिकान्विश्रमायाह्वयन्निव ॥
मेघवर्णाख्यः काकराजः कृतालयः । तस्यायमर्दनामाभूदुकूकाधिपती रिपुः ॥
काकराजस्य तत्र रात्रावुकरा । एल्य काकान्बहून्हत्वा कृत्वा परिभवं ययौ ॥
काकराजोऽत्र सभाज्योवाच मत्रिणः । उड्ड्यडीविसंडीविप्रडीविचिरंजीविनः ॥
परिभूयस्मांल्लब्धलक्ष्यो बली पुनः। आपतेदेव तत्तत्र प्रतीकारो निरूप्यताम् ॥
भाषतोर्छवी शत्रौ बलवति प्रभो। अन्यदेशश्रयः कार्यस्तस्यैवानुनयोऽथवा ॥
डीव्याह स्म सद्यो न भयमष्यः। परशयं स्वशक्तिं च वीक्ष्य कुभं यथाक्षमम् ॥
द संडीवी मरणं देव शोभनम् । न तु प्रणमनं शत्रोर्विदेशे वापि जीवनम् ॥
तेन साकं नः कृतावधेन शत्रुणा । राजा सवयवघ्रः सोत्साहो जयति द्विषः ॥
वी वक्ति स्म न जय्यः स बली रणे । संधिं कृत्वा तु हन्तव्यः संप्राप्तेऽवसरे पुनः ॥
। ततोऽवादीकः संधिर्द्रत एव कः । आसृष्टि वैरं काकानामुलूकैस्तत्र को व्रजेत् ॥
मिदं मन्त्रो मूलं राज्यस्य चोच्यते । श्रुवैतकाकराजस्तं सोऽब्रवीच्चिरजीविनम् ॥
जेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना । काकोलूकस्य वैरित्वं मन्त्रं वक्ष्यस्यतः परम् ॥
कराजं तं चिरजीवी जगाद सः । वाग्दोषोऽयं श्रुता किं न गर्दभाख्यायिका त्वया ॥
जकेनैत्य गर्दभः पुष्टये कृशः। परसस्येषु मुक्तोऽभूदाच्छाद्य द्वीपिचर्मणा ॥
खदन्द्वीपीति जनैस्त्रासान्न वारितः। एकेन ददृशे जातु कर्षकेण धनुर्धता ॥
गीति मन्वानः कुञ्जीभूय भयानतः । कंस्यलावेष्टिततनुर्गन्तुं प्रववृते ततः ॥
तथायान्तं खरोऽयमिति चिन्तयन्। खरस्तं स्वरुतेन चैच्र्याहरत्सस्यपोषितः ॥
गर्दभं मत्वा तमुपेत्य स कार्षिकः । अवधीच्छरघातेन कृत वैरं स्वया गिरा ॥
षतोऽस्माकमुलूकैः सह वैरिता । पूर्वं हाराजका आसन्कदाचिदपि पक्षिणः ॥
रिभन्ते स्म पक्षिराजाभिषेचनम् । सर्वे कर्तुमुलूकस्थ ढौकितच्छत्रचामरम् ॥
नयातस्तदृष्ट्वा वायसोऽब्रवीत् । रे मूढाः सन्ति नो हंसकोकिळाद्य न किं खगाः ॥
शं पापमिममप्रियदर्शनम् । अभिषिञ्चथ राज्येऽस्मिन्धिगणकसमडल ॥