पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त। अथाभदुदेवता । तया सखी प्रषितद्वतां ज्ञातुमेहाद्य मं ॥ ११८
तत्सख्या समं स प्रहिता निजा । सखी तदन्तिकं तेन स्थितस्येकैव संप्रति ॥ ११९
गगनादवतीर्णा तदैव ताम् । स्वसखीं दर्शयामास तस्मै सोमप्रभाय सा ॥ १२०
जीवात पर्णशय्यामकारयत् । सोमप्रभस्य तद्वाहस्यापि घासमदापयत् ॥ १२१
निशां सर्वे तत्र ते प्रातरुत्थिताः । व्योम्नोऽवतीर्णं ददृशुर्विद्याधरमुपागतम् ॥ १२२
परो देवजयो नाम कृतानतिः । मनोरथप्रभामेवमुपविश्य जगाद ताम् ॥ १२३
राजा वक्ति त्वां सिंहविक्रमः । यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ॥ १२४
ति स्नेहावसखी मकरन्दिका । तदेतां बोधयागत्य येनोद्वाहे प्रवर्तते ॥ १२५
खीस्नेहतां विद्याधरकन्यकाम् । गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभोऽथ सः ॥ १२६
लोकमनवे कौतुकं मम । तत्तत्र नय ममन्थो दत्तघासोऽत्र तिष्ठतु ॥ १२७
तथेत्युक्त्वा व्योम्ना सद्यः सखीयुता । तेन देवजयोत्सङ्गवारोपितेन समं ययौ ॥ १२८
तातिथ्या मकरन्दिकया तया । दृष्टा सोमप्रभं कोऽयमिति स्वैरमपृच्छयत ॥ १२९
भूता च ततः सा मकरन्दिका । सोमप्रभेण तेनाभूत्सद्योऽपहृतमानसा ॥ १३०
मनसा प्राप्य लक्ष्मीं रूपवतीमिव । स तु कः सुकृती योऽस्या वरः स्यादित्यचिन्तयत् ॥ १३१
‘थालापे तामाह मकरन्दिकाम् । मनोरथप्रभा चण्डि कस्मान्नोद्वाहमिच्छसि ॥ १३२
ज्यवोचत्तां त्वयानङ्गीकृते बरे । कथं विवाहमिच्छेयं त्वं शरीरधिका हि मे ॥ १३३
प्रणयं मकरन्दिकयोदिते । मनोरथप्रभावादीवृतो मुग्धे मया वरः ॥ १३४
क्षा हि तिष्ठामीत्युदिते तया । करोमि तर्हि त्वद्वाक्यमित्याह मकरन्दिका ॥ १३५
साथ ज्ञातचित्ता जगाद ताम् । सखि सोमप्रभः पृथ्वीं भ्रान्त्वा प्राप्तोऽतिथिस्तंव ॥ १३६
सकारः कर्तव्यः सुन्दरि त्वया । इत्याकण्यैव जगदे मकरन्दिकया तया ॥ १३७
मया सर्वमिदमेतस्य सांप्रतम् । अर्घपात्रीकृतं कामं स्वीकरोतु यदीच्छति ॥ १३८
तटप्रीतिं क्रमादावेद्य तत्पितुः। मनोरथप्रभ चक्रे तयोरुद्वाहनिश्चयम् ॥ १३९
भो लब्धधृतिस्तुष्टो जगाद ताम् । त्वदाश्रममहं यामि सांप्रतं तत्र जातु मे ॥ १४०
वीं सैन्यमागच्छेन्मयधिष्ठितम् । मामप्राप्याहिताशङ्कि तच्च गच्छेत्पराङ्मुखम् ॥ १४१
ग्वृत्तान्तं बुद्धगत्य ततः पुनः । निश्चित्य परिणेष्यामि शुभेऽह्नि मकरन्दिकाम् ॥ १४२
तथेत्युक्त्वा तमनैषीन्निजाश्रमम् । मनोरथप्रभा देवजयाङ्कारोपितं पुनः ॥ १४३
यो मन्त्री तस्य सोमप्रभस्य सः। विचिन्वानश्च पदवीं तत्रैवागात्ससैनिकः ॥ १४४
ततस्मै प्रहृष्टो निजमत्रिणे । सोमप्रभः स्ववृत्तान्तं यावत्सर्वे स शंसति ॥ १४५
यौ दूतः शीघ्रमागम्यतामिति । लेखे लिखित्वा संदेशमादाय पितुरन्तिकात् ॥ १४६
मादय सचिवानुमतेन सः । पित्राज्ञामनतिक्रामञ्जगाम नगरं निजम् ॥ १४७
नेष्यामि न चिरादित्युवाच च । मनोरथप्रभां तां च तं च देवजयं व्रजन् ॥ १४८
प्रयो गत्वा तत्सर्वं मकरन्दिकाम् । तथैवाबोधयत्तेन जज्ञे सा विरहातुरा ॥ १४९
रतिं लेभे न गीते न सखीजने । शुकानामपि शुश्राव न विनोदवतीर्गरः ॥ १५०
सा भेजे का कथा मण्डनादिके । प्रयत्नैर्बध्यमानापि पितृभ्यां नामहीद्युतिम् ॥ १५१
सिनीपत्रशयनं चाचिरेण सा । उन्मादिनीव बभ्राम पित्रोरुद्वेगदायिनी ॥ १५२
पेदे सा समाश्वासयतोस्तयोः। वचस्तदा तौ कुपितौ पितरौ शपतः स्म ताम् ॥ १५३
निःीके कंचित्कालं पतिष्यसि । अनेनैव शरीरेण स्वजातिस्मृतिवर्जिता ॥ १५४