पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१।]
८१
नरवाहनदत्तजननलम्बकः ४ ।

पस्तीत्या त्यक्तभोगस्पृहोऽथ सः । पत्नीभ्यामन्वितः पाण्डुस्तस्थौ शान्ते तपोवने ॥ २६

पि स शापेन प्रेरितस्तेन चैकदा। अकस्माच्चकमे माद्रीं प्रियां प्राप च पञ्चताम् ॥ २७

गेया नाम प्रमादो नृप भूभृताम् । क्षपिता ह्यनयान्येऽपि नृपास्ते ते मृगा इव ॥ २८

मियैकाग्र रूक्षा धूम्रोवेंमूर्धजा । कुन्तदन्ता कथं कुर्याद्राक्षसीव हि सा शिवम् ॥ २९

तलमायासं जहीहि मृगयारसम्। वन्यवाहनहन्तृणां समानः प्राणसंशयः ॥ ३०

पूर्वजप्रीत्या प्रियः कल्याणपात्र मे । पुत्रश्च तव कामांशो यथा भावी तथा शृणु ॥ ३१

ङ्गसंभूत्यै रत्या स्तुतिभिर्चतः । तुष्टो रहसि संक्षेपमिदं तस्याः शिवोऽभ्यधात् ॥ ३२

निजांशेन भूमावाराध्य मां स्वयम् । गौरी पुत्रार्थिनी कामं जनयिष्यत्यसाविति ॥ ३३

महसेनसुता देवी नरेन्द्र सा । जाता वासवदत्तेयं संपन्ना महिषी च ॥ ३४

भुमाराध्य कामांशं सोष्यते सुतम् । सर्वविद्याधराणां यश्चक्रवर्ती भविष्यति ॥ ३५

हृतबचा राजा पृथ्वीं तदर्पितम् । प्रत्यर्थं तस्मै स ययौ नारदर्षिरदर्शनम्। ॥ ३६

के वत्सराजः स तद्वसवदत्तया। जातपुत्रेच्छया साकं निन्ये तच्चिन्तया दिनम् ॥ ३७

i स वत्सेशमुपेत्यास्थानवर्तनम् । नित्योदिताख्यः प्रवरः प्रतीहारो व्यजिज्ञपत् ॥ ३८

यसंयुक्ता ब्राह्मणी कापि दुर्गता। द्वारि स्थिता महाराज देवदर्शनकाङ्किणी ॥ ३९

1भ्यनुज्ञाते तcप्रवेशे महीभृता। ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ॥ ४०

विशीर्णेन वाससा विधुरीकृता । दुःखदैन्यनिभावी बिभ्रती बालकावुभौ ॥ ४१

प्रणामा च सा राजानं व्यजिज्ञपत् । ब्राह्मणी कुलजा चाहमीदृशीं दुर्गतिं गता ॥ ४२

देतौ च जातौ द्वौ तनयौ मम । तदेव नास्ति मे स्तन्यमेतयोर्भाजनं विना ॥ ४३

णानाथशरणागतवत्सलम् । प्राप्तास्मि देवं शरणं प्रमाणमधुना प्रभुः ॥ ४४

सद्यो राजा स प्रतीहारमादिशत् । इयं वासवदत्तायै देव्यै नीत्वार्यतामिति ॥ ४५

र्मणा स्वेन शुभेनेवानुयायिना । नीताभून्निकटं देव्याः प्रतीहारेण तेन सा ॥ ४६

धृष्टां चुङ तां प्रतीहारादुपागताम् । देवी वासवदत्ता सा ब्राह्मणीं श्रद्दधेतराम् ॥ ४७

च पश्यन्ती दीनामेतां व्यचिन्तयत् । अहो वामैकवृत्तित्वं किमप्येतत्प्रजापतेः ॥ ४८

नि मात्सर्यमहो भक्तिरवस्तुनि । नाद्याप्येकोऽपि मे जातो जातौ त्वस्या यमाविमौ ॥ ४९

तयन्ती च सा देवी स्नानकाङ्किणी । ब्राह्मण्याश्चेटिकास्तस्याः स्नपनादौ समादिशत् ॥ ५०

तवस्त्रा च ताभिः स्वादु च भोजिता। ब्राह्मणी साम्बुसिक्तेव तप्त भूः समुदश्वसत् ॥ ५१

च सा युक्त्या कथालापैः परीक्षितुम् । क्षणान्तरे निजगदे देव्या वासवदत्तया ॥ ५२

i कथा काचित्वया नः कथ्यतामिति । तच्छुत्वा सा तथेत्युक्त्वा कथां वक्तुं प्रचक्रमे ॥ ५३

दत्ताख्यः सामन्यः कोऽपि भूपतिः । देवदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ॥ ५४

न तस्याथ विवाहं तनयस्य सः। विधातुमिच्छनृपतिर्मतिमानिव्यचिन्तयत् ॥ ५५

वन्दोग्या राजश्रीरतिचञ्चला । वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरनन्यगा ॥ ५६

हं पुत्रस्य करोमि वणिजां गृहात्। राज्येऽस्य बहुदायादे येन नापद्भविष्यति ॥ ५७

त्य पुत्रस्य कृते वने स भूपतिः । वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ॥ ५८

पे स ददौ श्लाघ्यसंबन्धवाञ्छया । दूरदेशान्तरेऽप्यस्मै राजपुत्राय तां सुताम् ॥ ५९

 तथा रत्नैर्जामातरं स तम् । अगलद्वहुमानोऽस्य यथा स्वपितृवैभवे ॥ ६०

मणिपुत्रीसहितेनाथ तेन सः । तनयेन समं तस्थ जयदत्तनृपः सुखम् ॥ ६१

चागत्य स्तोत्कः संबन्धिसद्मनि । स वणिग्वसुदत्तस्तां निनाय स्वगृहं सुताम् ॥ ६२

त्स नृपतिर्जयदत्तो दिवं ययौ। उद्धेय गोत्रजैस्तस्य तच्च राज्यमधिष्टितम् ॥ ६३

य तनयो जनन्या निजया निशि । देवदत्तस्तु नीतोऽभूदन्यदेशमवक्षितः ॥ ६४