पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः ४ ।]
६३
लावाणकलम्बकः ३ ।

रैर्ययुस्ते च संसक्तकलहा लोलनिष्षाराः । भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ॥ १०८

वत्सु तेषु तत्रैको निर्जगाम ततो मठात्। विदूषकाख्यो गुणवान्धुर्यः सत्ववतां द्विजः ॥ १०९

  1. युवा बाहुशाली च तपसाराध्य पावकम् । प्राप खङ्गोत्तमं तस्माख्यातमात्रोपगामिनम् ॥ ११०


दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् । प्रच्छन्नः कोऽपि देवोऽयमिति ध्यौ विदूषकः ॥ १११

विप्रांश्चान्यांस्तान्स सर्वानुचिताशयः। नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ॥ ११२

श्रान्तस्य च दासीभिधूताध्वरजसः क्षणात् । आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ॥ ११३

चापनीतपर्याणं तदीयं तुरगोत्तमम् । यवसादिप्रदानेन चकार विगतश्रमम् ॥ ११४

हाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो । इत्युवाच च तं आन्तमास्तीर्णशयनं नृपम् ॥ ११५

ने च तस्मिन्द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थितानेयखङ्गहस्तोऽखिलां निशाम् ॥ ११६

तश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् । अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ॥ ११७

जापि स तमामय समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूरादृष्टो हर्षाकुलैर्जनैः ॥ ११८

चेष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् ॥ ११९

ययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वतीदेव्या हृदयाञ्च महाज्वरः ॥ १२०

ताहतोत्सवाक्षिप्तपताकांशुकपङ्किभिः। उत्सारिता इवाभूवन्नगर्यास्तत्क्षणं शुचः ॥ १२१

फरोदा दिनान्तं च देवी तावन्महोत्सवम् । यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ॥ १२२

येद्युः स तमादित्यसेनो राजा विदूषकम् । मठादानाययामास तस्मात्सर्वंद्विजैः सह ॥ १२३

याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् । विदूषकाय ग्रामाणां सहस्त्रमुपकारिणे ॥ १२४

ऐहित्ये च चक्रे तं प्रदत्तच्छत्रवाहनम् । विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ॥ १२५

तदैव सामन्ततुल्यः सोऽभूद्विदूषकः । मोघा हि नाम जायेत महत्सूपकृतिः कुतः ॥ १२६

ध प्राप नृपाङ्कामांस्तान्सर्वान्स महाशयः । तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ॥ १२७

रौ च सेवमानस्तं राजानं स तदाश्रितः । भुजानश्च सहान्यैस्तैर्बह्मणैर्मामसंचयम् ॥ १२८

ठे गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । नैव तं गणयामासुद्विजा धनमदोद्धताः ॥ १२९

भेन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः । संघर्षातैरबाध्यन्त ग्रामा दुठेर्नुहैरिव ॥ १३०

छुद्धलेषु तेष्वासीदुदासीनो विदूषकः । अल्पभावेषु धीराणामवशैव हि शोभते ॥ १३१

दा कलहासक्तान्दृष्ट्वा तानभ्युपाययौ । कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठरः ॥ १३२

र्थन्यायवादेषु काणोऽप्यम्लानदर्शनः । कुञ्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ॥ १३३

1 भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ॥ १३४

षकस्य दोषोऽयं येन यूयमुपेक्षिताः । तदसंदिग्धमचिरात्पुनभिक्षां भ्रमिष्यथ ॥ १३५

हि दैवायत्तैकवृद्धिस्थानमनायकम् । न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम् ॥ १३६

के नायकं धीरं कुरुध्वं वचसा मम । स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ॥ १३७

पूत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः । तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ॥ १३८

पैशालिनां तर्हि समयं वो ददाम्यहम् । इतः श्मशाने चलायां त्रयश्चौरा निसूदिताः ॥ १३९

स्तेषां निशि च्छित्त्वा यः सुसत्व इहानयेत् । स युष्माकं प्रधानं स्याद्वीरो हि स्वाम्यमर्हति ॥ १४०

चक्रधरेणोक्तान्विप्रांस्तानन्तिकस्थितः । कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ॥ १४१

तेऽस्यावन्विप्रा नैतत्कथं क्षमा बयम् । यो वा शक्तः स कुरुतां समये च वयं स्थिताः ॥ १४२

विदूषकोऽवादीदहमेतत्करोमि भोः। आनयामि निशि च्छित्वा नासास्तेषां श्मशानतः ॥ १४३

तदुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् । एवं कृते त्वमस्माकं स्वामी नियम एष नः ॥ १४४

आख्याप्य समयं प्राप्तायां रजनौ च तान् । आमञ्य विप्रान्प्रययौ श्मशानं स विदूषकः ॥ १४५

वेश च तद्वीरो निजं कमैव भीषणम् । चिन्तितोपस्थितानेयछुपायैकपरिग्रहः ॥ १४६