पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० 99 ७८ ८० त्रस्थमिदं वेत्ति पुरं कोऽपि स एति चेत् । ममावेद्य इति प्रादादाज्ञां च मठवर्तिनाम् ॥ ६४ तरे ग्रीष्मवनं मल्लिकामोद्दिमारुतम् । छायानिषण्णपथिकं दृष्ट्वा पुष्पितपाटलम् । ६५ माम्बुदश्यामो गुरुगम्भीरगर्जितः । केतकोद्दमदशनः प्रावृट्टालमदद्विपः ॥ ६६ ॐ तस्य पौरस्त्यपवनेद्ध इवाययौ । बृद्धि विरहदावाग्निर्विक्रमादित्यभूपतेः । ६७ पूरलते देहि सिद्ध चित्राङ्गि चन्दनैः। पत्रलेखेऽब्जिनीपत्रशयनं शिशिरं कुरु ॥ ६८ जैने कदलीदलैर्वितर मारुतम् । इति तद्वारनारीणां तदा श्रुविरे गिरः । ६९ विद्युद्विषमः शशामास्य धनागमः। राज्ञः सविरहज्वालो न पुनर्मदनज्वरः । पथि प्रवर्तन्तां दूरस्थानां प्रवृत्तयः। प्रियाः प्रियाणां प्रथ्यन्तां जायन्तां तत्समागमाः ॥ ७१ शन्तीव ततः कळहंसरवैः शरत् । आगात्फुल्लाम्बुजमुखी सकाशकुसुमस्मिता । ७२ दूरागतो बन्दी तत्र क्षतृकृते मळे । भोजनार्थं विवेशैको निशम्य ख्यातिमेकदा । ७३ शम्बरसिद्धिः स मठेऽत्र कृतभोजनः । आत्तवनयुगश्चित्रपटं भित्तौ ददर्श तम् ॥ ७४ य तत्र चित्रस्थं नगरं तत्स विस्मितः । जगाद बन्दी केनेदमहो आलिखितं पुरम् । मया दृष्टं लिखितं येन तेन च । द्वितीयेनेति जानेऽहं नापरेणेति केनचित् । ७६ वा मठजनेनोक्तं भद्रायुधस्य तत् । तत्तेन स्वयमेत्यासौ बन्दी निन्ये नृपान्तिकम् । आ नगरं सत्यं तदृष्टमिति भूभृता । तत्र शम्बरसिद्धिः स परिपृष्टोऽब्रवीदिदम् । आ तन्मलयपुरं नाम महापुरम् । भ्रमता भुवमुत्तीर्य वारिधिं द्वीपमध्यगम् ॥ ७९ पलद्यासिझख्यो नगरेऽस्ति महीपतिः। तस्यास्ति नाम्ना मलयवतीत्यनुपमा सुता पिणी सा च स्वप्ने जातु कथंचन । विहरनिर्गता कंचिन्महपुरुषमैक्षत । ८१ कितमात्रेण स भीत इव तक्षणम् । निर्ययौ मनसस्तस्याः पुरुषद्वेषदुर्महः ॥ ८२ तं स्वभवनं स्वप्न एव विधाय च । विवाहं तेन सहिता वासवेश्म विवेश सा । ८३ । समं यावत्सेवते सुरतोत्सवम् । तावद्वासस्थया दास्या सा निशान्ते प्रबोधिता । ८४ बस्य कोपात्तां दासीं स्खन्नाघरोकितम् । तं स्मरन्ती प्रियतमं प्राज्वलद्विरहाग्निना । ८५ ती गतिं कांचित्स्मरेण विबशीकृता । उस्थायोत्थाय शयने स्रस्ताङ्गी न्यपतत्परम् ॥ ८६ भूताक्रान्तेव तमःसंमोहितेव च । नोत्तरं पृच्छतः किंचिद्ददौ परिजनस्य सा ॥ पित्रा मात्रा च ततः पृष्टातिकृच्छूतः। शशंस स्वप्नवृत्तान्तं सा तमाप्तसखीमुखे । त्रा कृताश्वासा प्रतिज्ञामकरोच सा । विशाम्यानिं तमाप्नोमि षद्भिर्मासैर्न चेदिति । ८९ सा गताश्चाद्य तस्याः को वेत्ति भावि किम् । इतीदृक्तत्र वृत्तान्तः पुरे परिगतो मया ॥ ९० ससंवादमुक्ते शम्बरसिद्धिना । जातार्थनिश्चये हृष्टे राज्ञि भद्रायुधोऽभ्यधात् । ९१ अयं स देशो हि त्वद्वशः सनृपः प्रभो। तत्तत्र गम्यतां यावन्मासः षष्ठो न यात्यतः ॥ ९२ दिते क्षत्रा तदाख्यातार्थविस्तरम् । कृत्वा शम्बरसिद्धिं तमग्रे भूरिधनार्चितम् । ९३ उषु संपातं पाण्डिमानं धनेषु च । सरित्तोयेषु कार्यं च निरस्येव निजं नृपः । ९४ इः स संपद्य तदैव दयितां प्रति । प्रतस्थे विक्रमादित्यः सैन्येन ऋघुना वृतः । ९५ मेण तीर्णाब्धियबस्प्राप्तः पुरं स तत् । तावद्ददर्श तत्राने जनं कोलाहलाकुळम् ॥ ९६ ज्यवत्यद्य पूर्ण षाण्मासिकऽवधौ । अप्राप्तदयिता वहिं राजपुत्री विविक्षति । ९८ श्राव जनात्पृष्टाथ स भूपतिः। उपागाच स तं देशं रचिता यत्र तचिसा । ९९ ते जने तत्र ददर्श तम् । दृशोरकाण्डपीयूषवर्ष सा राजकन्यका । १०० गणेश्वरः स्खनपरिणेता ममागतः । तत्तातस्योच्यतां शीघ्रमिति स्माह च सा सखीः ।। १०१ ग तथैवोक्तस्तत्पिता सोऽथ भूपतिः । निर्मुःखो जातहर्षस्तं प्रह्रो राजानमभ्यगात् ॥ १०२ उत्क्षिप्य भुजं तेन शम्बरसिद्धिना । उचैरवसरलेन बन्दिनेपठ्यत ॥ ८७ ८८ ९७