पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गः २ ] विषमशीललम्बकः १८। ५७३ ठिण्ठाकरालेन पत्या तच्छापकारणम् । पृष्टा सती सुरवधूः कलावस्यब्रवीदिदम् १२० द्याने सुराश्चतु मर्यभोगास्तुता मया । निन्दन्त्या दिविषद्रोगान्दृष्टिमात्रोपभोगदान् ॥ १२१ तृ देवराजो मामशपद्भच्छ भोक्ष्यसे । मयेन परिणीता त्वं भोगांस्तान्मानुषानिति । १२२ |यमाबजोर्जातः संयोगोऽन्योन्यसंमतः । श्वश्च नाकाचिरेणैष्याम्यहं मा भूच तेऽधृतिः ॥ १२३ ग नवप्रयोगं हि नर्तष्यति हरेः पुरः । आ तत्समाप्तेरस्माभिः स्थातव्यं तत्र च प्रिय ॥ १२४ टुण्ठकरालरस्तां प्रेमदुर्ललितोऽभ्यधात् । अहं द्रक्ष्यामि तं नृत्यं गुप्तं तत्रैव मां नय । १२५ त्वा कलावत्या तया स जगदे पतिः । युज्यते कथमेतन्मे कुप्येद्द्वा हि देवराट् । १२६ मुक्तोऽपि निर्बन्धं यदा तस्याश्चकार सः । तदा कलावती स्नेहान्नेतुं तं प्रत्यपद्यत । १२७ प्रभावगूढं तं कृस्वा कणत्पलान्तरे । ठिण्ठाकरालमनयत्सा महेन्द्रस्य मन्दिरम् । १२८ पशोभितद्वारं नन्दनोद्यानसुन्दरम् । दृष्ट्वा ठिण्ठाकराळस्तद्देवमानी तुतोष सः । १२९

  1. चात्र वृत्रारेरास्थाने त्रिदशाश्रिते । प्रगीतस्वर्वधूसार्थं रम्भानृत्तोत्सवाद्भुतम् ॥ १३

द्वादिप्रणीतानि सर्वातोद्यानि चाश्रुणोत् । प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे । १३१ प्रेक्षणकस्यान्ते तत्रोत्थाय प्रवृत्तवान् । दिव्यश्छागाकृतिर्भण्डो नर्तितुं दिव्यभङ्गिभिः १३२ करालो दृष्ट्वा तं परिज्ञाय व्यचिन्तयत् । अहो एतमहं पश्याम्युज्जयिन्यामजं पशुम् । १३३ अस्य पुरश्चायमीदृशो भण्डनर्तकः । अतक्यं दिव्यमायेयं विचित्रा बत काचन । १३४ ठिण्ठाकरालस्य तस्य चिन्तयतो हृदि । नृत्तान्ते छागभण्डस्य शक्रास्थानं न्यवर्तत । १३५ कलावती हृष्टा सा कर्णात्पलसंश्रितम् । ठिण्ठाकरालं स्वस्थानमानिनाय तथैव तम् ।। १३६ करालश्चान्येद्युरुज्जयिन्यां तमागतम् । दृष्ट्वा छागाकृतिं दर्पदैवभण्डमभाषत । १३७ ममाश्रतो नृत्य नृत्यसीन्द्राग्नतो यथा । अन्यथा न क्षमिष्ये ते तवृत्तं भण्ड दर्शय । १३८ त्वा विस्मितश्छागस्तूष्णीमेव बभूव सः । कुतोऽयं मानुषोऽप्येवं मां जानातीति चिन्तयन् ॥ १३९ धेनोच्यमानो यन्नैव च्छागो ननर्त सः। तत्स ठिण्ठाकरालस्तं लगुडैमूर्धार्यताडयत् ॥ १४० स गत्वा शक्राय तथैव च्छगलोऽखिलम् । स्रवद्रक्तेन शिरसा यथावृत्तं न्यवेदयत् । १४१ ऽपि प्रणिधानेन बुबुधे तद्यथा दिवम् । ठिण्ठाकरळमानैषीद्रम्भानृत्ते कळावती । १४२ च च्छागनृत्तं तदृष्टं तेनापराधिना । ततः कलावतीमेवमाहूयेन्द्रः शशाप सः॥ १४३ `मस्य च्छागस्य येनावस्था छुतेदृशी । रागातं मानुषं गुप्तुं यदिहानीतवत्यसि ॥ १४४ छ नरसिंहेन राज्ञा नगपुरे पुरे । देवागारे कृते स्तम्भे भव त्वं सालभञ्जिका । १४५ हवान्कलावत्या मात्रालम्बुषया तया । शक्रोऽनुनाथितः कृच्छादेवं शापान्तमादिशत् ॥ १४६ बह्वब्दनिष्पनं देवंवेश्म विनश्य तत् । भविष्यति समं भूमेरस्याः शापक्षयस्तदा । १४७ प्रशापशापान्तावेवं साधुः शशंस सा । तस्मै कलावती ठिण्ठाकरालाय सवाच्यतम् ॥ १४८ स्वाभरणं तस्मै तिरोभूय विवेश च । गत्वा नागपुरे देवगृहतम्भाजपुत्रिकाम् । १४९ करालोऽपि ततस्तद्वियोगविषहतः। न ददर्श न शुश्राव लुलोठ भुवि मूर्छितः । १५० रहस्यं मत्वापि मूढेनाविष्कृतं मया । निसर्गचपलानां हि मादृशां संयमः कुतः ॥ १५१ नीमयं प्राप्तो वियोगो विषमो मया । इत्यादिलब्धसंज्ञश्च कितवो विललाप सः ।। १५२ वाचिन्तयत्कारो वैतृव्यस्यैवं नैव मे । गृहीतधैर्यः शधान्तहेतोस्तस्या न किं यते । १५३ रौच्य विचार्याथ प्रव्राडूषं विधाय सः। साक्षसूत्राजिनजटं धूर्ता नागपुरं ययौ । १५४ व्यां चतसृषु न्यधाद्दिक्षु पुराद्वहिः। कान्तालंकारकलशान्निखाय चतुरो भुवि । १५५ च महारत्नसंपूर्ण निचखान सः । नगरान्तर्निशि स्वैरं देवानापणभूतले १५६ स्वा स तत्रासीन्नद्यास्तीरे कृतोटजः । आश्रित्य कैतवतपः कृतकध्यानजप्यवान् ॥ १५७ इनस्य त्रिः स्नानं भुञ्जनो भैक्ष्यसम्बुभिः। प्रक्षाल्य दृषदि प्राप स महतापसप्रथाम् ॥ १५८