पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Fः ५ ।] पझावतीलम्बकः १७। ५५७ मेरुध्वजः शक्रे परितुष्टं व्यजिज्ञपत् । आगम्यतां मन्नगरं च तुष्टोऽसि चेन्मयि । ११३ त्वा तत्प्रियायागान्मुनिमामत्रय बासत्रः । राज्ञा तेन सपुत्रेण सह देवसभं पुरम् । ११४ चोपाचरत्तं स राजा लोकद्वयेश्वरः । तथा शक्रे यथा दिव्यं सुखं विस्मरति स्म सः । ११५ प्रीतः स शक्रोऽपि तं सपुत्रं महीपतिम् । दिव्यात्मवाहनारूढं निनाय स्वं त्रिविष्टपम् ॥ ११६ नारदरम्भादिसंगीतसुखसुन्दरे । स विश्रमय्य तं मेरुध्वजं समळयध्वजम् । ११७ फलाध्वजं चेन्द्रः पारिजातमयीः स्रजः। दत्वा सदिव्यमुकुटाः संमान्य प्राहिणोहम् ॥ ११८ गत्यात्र भूलोके पाताले च गतागतम् । कुर्वाणाश्चक्रिरे राज्यं नृदेवा लोकयोर्द्धयोः ॥ ११९ मेरुध्वजो मुक्ताफलध्वजमुवाच सः । विजिताः शत्रवः पुत्र युवानौ भ्रातरौ युवाम् ॥ १२९ Vना राजकन्याश्च मय ताश्च गवेषिताः । वर्तन्ते प्राप्तकालस्तस्क्रियतां दारसंग्रहः । १२१ पित्रोदितेऽवादीत्सोऽथ मुक्ताफलध्वजः । न मे परिणये तात मनस्तावत्प्रवर्तते ।। १२२ पश्चरिष्यामि संप्रत्याराधितुं हरम् । एष वत्सस्तु कुरुतां विवाहं मलयध्वजः । १२३ श्रुत्वैव मळयध्वजस्तं सोऽनुजोऽब्रवीत् । विवाहो मम युक्तः किमर्थं त्वय्यपरिग्रहे । १२४ वा त्वययराज्यस्थे तच मार्गानुगो ह्यहम् । इत्युक्ते तेन मलयध्वजेनोवाच भूपतिः । १२५ जस्तं तनयं ज्येष्ठं मुक्ताफलध्वजम् । युक्तमेवामुना तावदनुजेन तवोदितम् ।। १२६ युक्तं बस्येतन्नव एवात्र यौवने । को नाम कालस्तपसो भोगकालो ह्ययं तव । १२७ लोचितः पुत्र मुच्यतामेष दुग्रीहः । इति तेनोच्यमानोऽपि राज्ञा ज्येष्ठः सुतोऽत्र च ॥ १२८ चक्रे यदा संप्रत्युद्वाहं निश्चयेन सः । तदा स नृपतिस्तूष्णीं तस्थौ कालं प्रतीक्षितुम् । १२९ तरे च पाताले भार्या त्रैलोक्यमाळिनः । स्वयंप्रभामूचतुस्तां तपःस्थे ते स्वकन्यके ।। १३० पेरम्ब सप्ताष्टवर्षयोः संयतः पिता । राज्यभ्रशश्च संवृत्तः कस्मादकृतपुण्ययोः ।। १३१ वर्षमेतच तपस्यन्त्योर्न नौ हरः। प्रसीदति न तातोऽयं मुच्यतेऽद्यापि बन्धनात् । १३२ द्वयोर्न स्याद्रिपोः परिभवोऽथवा । निर्लक्षणामिमां तावदनले जुहुवस्तनुम् । १३३ दुहितृभ्यां सा जगादैवं स्वयंप्रभा । पुत्र्यौ प्रतीक्ष्यतां तावदुदयो ह्यस्ति नः पुनः ॥ १३४ तां हि मां स्वप्ने जाने देवोऽब्रवीच्छिवः । वत्से कुछ धृतिं राज्यं पुनः प्राप्स्यति ते पतिः ॥ १३५ लध्वजश्चैष तथैव मलयध्वजः । दुहित्रोस्तव भर्तारौ राजपुत्रौ भविष्यतः । १३६ विति मा चैतौ विज्ञासीरतयोर्यतः । एको विद्याधरवरो द्वितीयो मामको गणः ॥ १३७ टेश्वरेणाहं प्रबुद्धा रजनीक्षये । इत्याशयैतया चैष सोढ: शो महान्मया ॥ १३८ वेद्याम्येतदर्थं युष्मत्पितुः प्रभोः । तदिच्छया यतिष्ये च युष्मदुद्वहसिद्धये । १३९ वास्य सा राजी कन्यके स्वे स्वयंप्रभा । उवाचेन्दुमतीं नाम वृद्धमन्तःपुरस्त्रियम् । १४० अस्य निकटं श्वेतशैलगुहां व्रज । निपत्य पादयोस्तं च विज्ञापय गिरा मम । १४१ स्मि महाराज धात्रान्येनैव दारुणा । त्वद्वियोगाग्निनाद्यापि न दहे ज्वलतापि या । १४२ तु न मया त्यक्तः पुनस्त्वद्दर्शनाशया । इत्युक्त्वा मामकं शार्वं स्वनादेशं निवेदयेः॥ १४३ न्याविवाहार्थं पृच्छेरतं यच्च वक्ष्यति । तत्स्त्रयागत्य मे वाच्यं विधास्येऽहं तथाविधम् ॥ १४४ न्दुभतीं तां सा प्रैषयत्सापि निर्गता। पातालात्प्रप तच्छैलगुहाद्वारं सुरक्षितम् । १४५ ऽभ्यर्थं तत्रान्तः प्रविश्यलोक्य संयतम् । त्रैलोक्यमालिनं तं सा साश्रुर्जग्राह पादयोः ॥ १४६ शला तच शनैस्तस्मै शशंस सा । कृत्तं स्वभार्यासंदेशं ततो राजा जगाद सः ।। १४७ को राज्यलाभो नः शर्वेणास्तु तथैव सः । मेरुध्वजस्यात्मजयोः कन्यादाने तु का कथा ।। १४८ विपर्यय न तु,द्यां निजात्मजे । शत्रुभ्यां मानुषाभ्यां च संयतः सनृपायनम् । १४९ न्दुमती सज्ञा प्रेषिता तेन सा ततः । एत्य स्वयंप्रभायै तत्तत्पत्यै तद्वचोऽभ्यधात् । १५० तस्तं त्रैलोक्यप्रभत्रिभुवनप्रभे । दैत्येन्द्रकन्ये जननीमूचतुस्तां स्वयंप्रभाम् । १५१