पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:५ । ]
३९
कथामुखलम्बकः २ ।

स देववेषस्तां लोहजद्वयोऽब्रवीत्प्रियाम् । पापा ते जननी स्वर्ग व्यक्तं नेतुं न युज्यते ॥ १६६

दृश्यां पुनः प्रातर्दारमुद्धाट्यते दिवि । तत्र च प्रविशन्त्यग्रे बहवः शांभवा गणाः॥ १६७

श्ये कृततद्वैषा त्वन्मातासौ प्रवेश्यते । तदस्याः पञ्चचूडं त्वं सुरकुतं शिरः कुरु .. १६८

करझमालाढ्यं पार्श्व चैकं सकज्जलम् । अन्यसिन्दूरनिं च कुर्वंस्या वीतवाससः ॥ १६९

हूनां गणाकारां सुखं स्वर्गं नयाम्यहम् । इत्युक्त्वा स क्षणं स्थित्वा लोहजङ्गस्ततोऽगमत् ॥ १७०

। सा रूपणिका यथोक्तं तमकारयत् । वेषं मातुरथैषापि तस्थौ स्वरौकसंमुखी ॥ १७१

गौ च पुनस्तत्र लोहजह्वे निशामुखे । सा च रूपणिका तस्मै मातर तां समर्पयत् ॥ १७२

स विहगारूढस्तामादायैव कुट्टनीम् । नग्नां विकृतवेषां च जवादुदपतन्नभः॥ १७३

स्थश्च तत्रैव प्रांशू देवकुछाग्रतः। स ददर्श शिलास्तम्भं चक्रेणोपरि लाञ्छितम् ॥ १७४

पृष्ठे स चौकसालम्बे तां न्यवेशयत् । खलीकारप्रतीकारपताकामिव कुट्टनीम् ॥ १७५

Iष्ट क्षणं यावत्सांनिध्यानुग्रहं भुवि । गत्वा करोमीत्युक्त्वा च तस्या दृष्टिपथाद्ययौ ॥ १७६

वैव देवाग्रे दृष्ट्वा जागरणागतान् । रात्रौ यात्रोत्सवे लोकागगनादेवमब्रवीत् ॥ १७७

का इह युष्माकमुपर्यद्य पतिष्यति । सर्वसंहारिणी मारी तदेत शरणं हरिम् ॥ १७८

हो गगनाद्वाणीं भीताः सर्वेऽपि तत्र ते । माथुरा देवमाश्रित्य तस्थुः स्वस्त्ययनादृताः ॥ १७९

| व्योम्नोऽवतीयैव लोहजड्गेऽवलोकयन् । तस्थावदृष्टस्तन्मध्ये देववेषं निवार्य तम् ॥ १८०

में नागतो देवो न च स्वर्गमहं गता । इति च स्तम्भपृष्ठस्था कुट्टन्येवमचिन्तयत् ॥ १८१

बोपरि स्थातुं आवयन्ती जनानधः। हा हाहं पतितास्मीति सा चक्रन्द च बिभ्यती ॥ १८२

। पतिता सेयं मारीत्याशङ्कय चाकुलाः। देवि मा मा पतेत्यूचुस्ते देवाग्रगता जनाः॥ १८३

अबाळवृद्धास्ते माथुरास्तां विभावरीम् । मारीपातभयोद्धान्ता कथमप्यत्यवाहयन् ॥ १८४

दृष्ट्वा स्तम्भस्थां कुट्टनीं तां तथाविधाम् । प्रत्यभिज्ञातवान्सर्वः पौरलोकः सराजकः ॥ १८५

न्तभये तत्र जातहासेऽखिले जने । आययौ श्रुतवृत्तान्ता तत्र रूपणिकाश्च सा ॥ १८६

दृष्ट्वा सवैलक्ष्या स्तम्भाग्राजननीं निजाम् । तामवातारयत्सद्यस्तत्रस्थैश्च जनैः सह ॥ १८७

T कुट्टनी तत्र सर्वैस्तैः सकुतूहकैः। अपृच्छयत यथावृत्तं सापि तेभ्यः शशंस तत् ॥ १८८

सैद्धादिचरितं तन्मत्वादुद्धृतकारकम् । सराजविप्रवणिजो जनास्ते वाक्यमब्रुवन् ॥ १८९

विप्रलब्धा हि वञ्चितानेककका । प्रकटः सोऽस्तु तस्येह पट्टबन्धो विधीयते ॥ १९०

। लोहजङः स तत्रात्मानमदर्शयत् । पृष्टश्चामूलतः सर्वं वृत्तान्तं तमवर्णयत् ॥ १९१

तत्र देवाय शङ्कचक्राद्युपायनम् । विभीषणेन प्रहितं जनविस्मयकारकम् ॥ १९२

अथ तस्य सपदि पर्दू बद्ध संतुष्य माथुराः सर्वे ।
स्वाधीनां रूपणिकां राजादेशेन तां चक्रुः ॥ १९३

ततश्च तत्र प्रियया समं तदा समृद्धकोषो बहुरत्नसंचयैः।
स लोहजबः प्रतिकृत्य कुट्टनीनिकांरमन्यै न्यवसद्यथासुखम् ॥ १९४

इत्यन्यरूपस्य वसन्तकस्य मुखात्समाकर्यं कथामवापि ।
वद्धस्य वत्साधिपतेः समीपे तोषः परो वासवदत्तयान्तः ॥ १९५

इति महाकत्रिीसोमदेवभट्टत्रिरचिते कथासरित्सागरे कथामुखलम्बके चतुर्थस्तरतः।

*****


पञ्चमस्तरङ्गः ।


सवदत्ता सा शनैर्वत्सेश्वरं प्रति । गाढं बबन्ध सद्भावं पितृपक्षपराच्युखी ॥ १

सेशनिकटं पुनयौगन्धरायणः। विवेशादर्शनं कृत्वा सर्वानन्याञ्जनान्प्रति ॥ २

उसमर्ये च विजने तं व्यजिज्ञपत् । राजन्बद्धो भवांश्चण्डमहासेनेन मायया ॥ ३