पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २ । ]
५२५
महाभिषेकलम्बकः १५ ।

आस्तीर्णबस्न पात्राढ्यां सतिरस्करिणीपटाम् । नानाविधास्वाद्यरसां नाट्यवेदीमिव श्रियाम् ॥ १३२
तत्र ते बिहिताहारा भास्करे सह संध्यया। विश्रान्तेऽस्तागिरौ शय्यागृहेष्वथ विशश्रयुः ॥ १३३
नरवाहनदत्तश्च विद्यया बहुधा वपुः। विभज्य सर्वदेवीनां संनिधत्ते स्म वेश्मसु ॥ १३४
सव्यतस्त्विन्दुवदनां समदां लोलतारकाम् । रेमे निशामिवाव्य कान्तां मनमञ्चकम् ॥ १३५
वत्सेश्वरोऽपि तां रात्रिं सानुगो दिव्यभोगवान् । तयैव तन्वा संप्राप्तजन्मान्तर इवानयत् ॥ १३६
प्रातः प्रयुध्य सर्वे च तैस्तैर्भागैस्तथैव ते । विद्यासिद्धवरोद्यानमन्दिरादिषु रेमिरे ॥ १३७
         इति विविधविहारैरत्र तेषां प्रयातेष्वथ बहुदिवसेषु प्रीतिमान्वत्सराजः ।
         निजसुतमुपगम्य स्वां पुरीं गन्तुकामो निखिलखचरराजं प्रहृमेवं जगाद ॥ १३८
         पुत्रैतेषु सचेतनो न रमते दिव्येषु भोगेषु कः
          किं त्वाकर्षति जन्मभूमिवसतिस्नेहः स्वको मानुषान् ।
         तद्यामः स्वपुरी वयं श्रियमिमां वैद्याधरी त्वं पुन-
          भुङ्क्ष्वैतास्तव दिव्यमानुषतया योग्या यतो भूमयः ॥ १३९
           आहृतव्याः पुनरबसरे पुत्र भूयो यं ते
         जन्मन्येतत्फलमिह हि नस्त्वन्मुखेन्टुं यदेतम् ।
           चक्षुःपेयामृतरसमयं कान्तमालोकयामो
         दिव्यां लक्ष्मीं यदपि भवतो वीक्ष्य मोदामहे च ॥ १४०
         एतद्वचोऽकृतकमेव पितुर्निशम्य बत्सेश्वरस्य नरवाहनदत्तदेवः ।
         विद्याधराधिपतिमाशु स देवमायमाहूय बाष्पभरगद्मादिदेश ॥ १४१
         ततः प्रयाति खळु तां निजराजधानीमम्बान्वितः स्वसचिवादियुतस्तस्य ।
         संपूर्णहेममणिभारसहस्रमने प्रस्थापय द्युचरविष्टिसाहस्रद्दर्यम् ॥ १४२
         इत्यादिष्टः स्वामिना प्रीतिपूर्वं तेन प्रवो देवमायो जगाद ।
         आकौशाम्यि स्वात्मनैव प्रयास्याम्येतत्सिद्धयै सानुगो मानदेति ॥ १४३
         अथ तस्य चक्रवर्ती वस्त्रालंकारपूजितस्य पितुः ।
         बायुपथदेवमायौ सानुचरस्यानुयात्रिकौ स ददौ ॥ १४४
         सोऽष्यारूढो दिव्यं वहनं वत्सेश्वरः सपरिवारः।
         दूरानुगतं पुत्रं निवर्यं तं निजपुरीं प्रययौ ॥ १४५
         देवी वासवदत्ता तत्कालोढ़तशतगुणोत्कण्ठा ।
         प्रणतं निवर्य रुदती पश्यन्ती तं सुतं कथंचिद्गात् ॥ १४६
         स च नरवाहनदत्तः सचिवानुगतो गुरूननुव्रज्य ।
         बाष्पान्धकारितमुखः प्रत्यागादृषभकं तमेव गिरिम् ॥ १४७
         तत्रस्त बाल सचिवैः सह गोमुखवैर्विद्याधरेन्द्रनिघहैश्च स चक्रवर्ती ।
         सन्तःपुरो मनमङ्कया समेतो दिव्येषु शश्वदुपभोगसुखेषवतृप्तः । १४८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे महाभिषेकलम्बके द्वितीयस्तरङ्गः।


समाप्तऽयं महाभिषेको नाम पञ्चदशो लम्बकः ।


_____