पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
५२३
महाभिषेकलम्यकः १५

तं प्रियया साकमश्नैरदैरिवेच्छया । स्वकार्यदत्तस्वातत्र्यैर्जालैर्वशगतैरपि ॥ ५५
च पादयोस्तस्य पपात बरदस्य सः । देव्याः शैलमुतायाश्च चक्रे च त्रिःप्रदक्षिणम् ॥ ५६
यदागतोऽसीह दोषः स्याद्धि तवान्यथा । भविष्यन्त्यधुन ते तु बिद्यः शश्वद्भङ्गुराः ॥ ५७
स सिद्धक्षेत्रं तच्छ त्वमृषभाचळम् । महाभिषेकं तत्राशु प्राप्तकालमवाप्नुहि ॥ ५८
दिष्टश्च देवेन चक्रवर्ती तथेति तम् । नत्वा सभार्यमागात्तद्देवमायस्य मन्दिरम् ॥ ५९
पुत्र गतोऽभूस्त्वं प्रहृष्टः किल दृश्यसे । इहापि किंस्विन्मिलितास्तवान्याः पञ्च कन्यकाः ॥ ६०
देनर्मणा तत्र देवीं मनमधुकाम् । ब्रुवतीमुक्ततत्त्वार्थो नन्दयन्सुखमास्त सः ॥ ६१
द्युः सर्वगन्धर्वविद्याधरबलान्वितः । द्विभास्करमिव व्योम कुर्वंस्तेजस्विनात्मना ॥ ६२
नवरमारूढः सावरोधः समत्रिकः। नरवाहनदत्तोऽतः प्रययावृषभाचलम् ॥ ६३
न तं गिरिं दिव्यं वातघृतजटाळतैः। चिकीर्णपुष्पैर्दत्तार्घस्तापसैरिव पादपैः॥ ६४
तस्य समाजहुस्ते ते विद्याधराधिपाः । महाभिषेकसंभारान्प्रभावसदृशान्प्रभोः ॥ ६५
युश्चाभिषेकेऽत्र तस्य प्राधूतपाणयः। दिग्भ्यो विद्याधराः सर्वे भक्तभीतजितादृताः ॥ ६६
सनेऽभिषेक्तव्या महादेवीपदेऽत्र का । देव देवीति पप्रच्छुस्तं च विद्याधरास्ततः ॥ ६७
मयाभिषेक्तव्या देवी मदनमञ्चका । इति राज्ञोदिते क्षिप्रं ध्यानं ते द्युचरा ययुः ॥ ६८
चचार गगनादशरीरा सरस्वती । हंहो विद्याधरा नेयं मयं मदनम चुका ॥ ६९
पावतीर्णा हि कामस्यास्य भवत्प्रभोः। नासौ कलिङ्गसेनायां जाता मदनवेगतः ॥ ७०
निजेयं देवैर्हि मायया परिवर्य तम् । गर्भ तस्याः प्रसूताया निक्षिप्ता तत्र तत्क्षणम् ॥ ७१
। गर्भस्तु यस्तस्याः सोऽयमित्यकसंज्ञकः। स्थितो मदनवेगस्य पार्श्व धात्रा समर्पितः ॥ ७२
धंसनार्हस्य पत्युर्मदनमञ्चका । अस्या तद्वरं प्रादात्तपस्तुष्टो हरः पुरा ॥ ७३
क्वा व्यरमत्सा च वाणी विद्याधराश्च ते । तुतुषुः प्रशशंसुश्च देवीं मदनमथुकाम् ॥ ७४
शुभेऽहनि व्यते शान्तिसोमे पुरोहिते । मङ्गल्यतूर्यनादेषु सुगीतेषु युयोषिताम् ॥ ७५
"णब्रह्मघोषेषु व्याप्तवत्सु दिशो दश । सिंहासनस्थं वामार्धतिष्ठन्मनमञ्चकम् ॥ ७६
Iहनदत्तं तं नानातीर्थसमुद्भवैः। हेमकुम्भाहृतैस्तोयैरभ्यषिञ्चन्महर्षयः ॥ ७७
| तस्य जलैर्मुनिं पतितैर्मत्रपावनैः। निरगान्मनसो धौतं गूढं वैरमलं द्विषाम् ॥ ७८
स्तदभिषेकाम्बु सामुद्रं बन्धुबुद्धितः। अन्वागतेव तस्याङ्गं साक्षात्तेन सहावृणोत् ॥ ७९
माळाततिस्तस्य नाकनारीकरोज्झिता । स्वयं पतन्ती गङ्गव बहुस्रोता बपुष्यभात् ॥ ८०
रुणेनाङ्गरागेण प्रतापेनेव भूषितः । उदयस्थोऽम्बुधिजळनातो भास्वान्बभौ ततः ॥ ८१
मन्दारमाल्यश्च सद्वस्त्राभरणोज्ज्वलः। आमुक्तदिव्यमुकुटः श्रियं शक्रीमुवाह सः ॥ ८२
भिषेका देवी च पार्श्व मदनम का । तस्य दिव्यैरलंकारैः शचीवेन्द्रस्य निर्बभौ ॥ ८३
दुन्दुभिमेषं द्युपतकुसुमवृष्टि च । स्वःीबिद्युघृतं चित्रं दुर्दिनं तद्भूद्दिनम् ॥ ८४
नगेन्द्रनगरे विद्याधरवराङ्गनाः। नानृत्यन्केवढं यावद्वातोद्धता ळत अपि । ८५
गैरत्र मुरजेष्वाहतेषु महोत्सवे । नगोऽप्यवाद्यदिव प्रतिशब्दवतीर्जुहः ॥ ८६
यासवरसीबवलाद्विद्याधरावृतः । स पर्वतोऽपि पानेन धूर्णमान इवाबभौ ॥ ८७
तास्याभिषेकस्य शोभानेनैव वीक्ष्य यत् । इन्द्रोऽपि स्वाभिषेकेऽभूद्भग्नमानो विमानगः ॥ ८८
प्राप्तयथाभीष्टचक्रवर्यभिषेचनः । नरवाहनदत्तोऽथे स समारोसुकः पितुः ॥ ८९
त्र्य च समं सद्यः सचिवैर्गोमुखादिभिः। सम्राड्राजानमाहूय स वायुपथमादिशत् ॥ ९०
बाहनदत्तस्त्वां स्मरत्युकण्ठितो भृशम् । इत्युक्त्वाख्यातवृत्तान्तो गच्छ तातमिहानय ॥ ९१
(श्च मन्त्रिणश्नांस्य तथैवोक्त्वा त्वमानयेः। तच्छुत्वैव तथेत्युक्त्वा व्योम्ना वायुपथो ययौ ॥ ९२
||च प्राप कौशाम्बीं दृष्टः सभयविस्मयैः। पैरैर्विद्याधराणां स सप्तभिः कोटिभिर्युतः ॥ ९३