पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
Fः २।]
५२१
महाभिषेकलम्बकः १५ ।

है यामि तपसे वनस्थस्यान्तिकं पितुः। त्वमेवोभयवेद्यर्धचक्रवर्तीह निर्मितः ॥ १४२
मर्थश्च मे भावी पित्रा पूर्वमसूच्यत । इत्युक्त्वा स ययौ मानी पितुः पार्श्व तपोवनम् ॥ १४३
8 सम्यहाचक्रवर्तिजित्वा रिपूंस्त्वया । प्राप्तुं साम्राज्यमित्यूचुर्गगनस्थाः सुरास्तदा ॥ १४४
मन्द्रदेवेऽथ निजं धनवती सुतम् । उभे च सेने विदधे स्वशक्त्या लब्धचेतने ॥ १४९
          इति सुप्तप्रतिबुद्धा इव सर्वे वैरिणं जितं बुद्धा ।
          सचिवाद्यो विजयिनं नरवाहनदत्तमभिननन्दुस्तम् ॥ १४६
          येऽपि च काञ्चनदंष्ट्राशोककरक्ताक्षकालजिह्माद्याः।
          मन्दरदेवीयास्ते राजानस्तस्य शासनं जगृहुः ॥ १४७
          काञ्चनदंष्ट्रालोकनसंस्मृतसमाप्ततद्दाघातः ।
          प्रचुकोप चण्डसिंहः प्रविधुतहृढमुष्टिपीडितासिवरः ॥ १४८
          कृतमिह समरेण वस कस्त्वां समरमुखे विजयेत किं तु युक्त्या ।
          क्षणमिव विहिता मयैव सादुभयबलक्षयरक्षणाय माया ॥ १४९
          इति च धनवती तदा ब्रुवाणा निजतनयं प्रशमय्य तं प्रकोपात् ।
          बलमखिलमनन्दयत्स्खसिख्या सहनरवाहनदत्तचक्रवाती ॥ १५९
          प्राप्ते जितप्रणतबिटुतवैरिवीरवीताहवव्यतिकरोत्तरपर्धराज्ये ।
          शवोचलस्य नरवाहनदत्तदेवः प्रीतिं परामभजताक्षतमित्रवर्गः ॥ १५१
          ततोऽरिविजयोत्सवप्रहततारतूर्य कृती
            स तच्युचरसुन्दरीरुचिरनृत्तगीताश्चितम् ।
          प्रियासचिवसंगतः प्रवरराजवृन्दान्वितः
            प्रतापमिव वैरिणां मधु पिबन्ननैषीद्दिनम् ॥ १५२

इति महाकविश्रीसोमदेवभटविरचिते कथासरित्सागरे महाभिषेकलम्बके प्रथमस्तरः।


_____


द्वितीयस्तरङ्गः


परेद्युरुत्थाय ततः कैलाससानुतः । नरवाहनदत्तोऽसौ चक्रवर्ती बलान्वितः ॥ १

काञ्चनष्ट्रस्य वचनादप्रगामिनः । प्रायान्मन्दरदेवीयं पुरं विमलसंज्ञकम् ॥ २

प तच्च सौवर्णप्रांशुप्राकारसुन्दरम् । सुमेरुमिव कैलासं सभाजयितुमागतम् ॥ ३
न चातिगम्भीरमच्युतश्रीविराजितम् । अनन्तरत्ननिलयं निस्तोयमिव सागरम् ॥ ४
स्थानोपविष्टं तं राजभिर्मुचरैर्युतम् । सम्राजमेत्य राजान्तःपुरवृद्धा व्यजिज्ञपन् ॥ ५
मन्द्रदेवेऽत्र वनं युष्मत्पराजिते । तद्देव्योऽनिं विविक्षन्ति श्रुत्वा वेत्स्यधुना प्रभुः ॥ ६
तस्तैः स मरणाच्चक्रवर्ती निवार्य ताः। संविभेजे निवासादिदानेन भगिनीरिव ॥ ७
विद्याधराधीशवर्ग निखिळमेव तम् । दत्तानुरागनिगडं स सम्राट् समपादयन् ॥ ८
तत्रामितगतिं राजानं पूर्वकल्पितम् । राज्ये मन्दरदेवस्य कृतज्ञः सोऽभिषिक्तवान् ॥ ९
|मास तस्मै च तदीयांस्तान्महीक्षितः। राजे काश्चनदंष्ट्रादीन्भक्तायाव्यभिचारिणे ॥ १०
व तत्र सप्ताहमुद्यनेषु महद्धिषु। कैलासोत्तरदिक्पाईंलक्ष्म्याश्लिष्टो नवोढया ॥ ११
भयवेद्यर्धविद्याधरमहीक्षिताम् । चक्रवर्तित्वमासाद्यप्यधिकेच्छुर्बभूव सः ॥ १२
प्रववृते जेतुं वारितोऽपि स मन्त्रिभिः। तद्दिग्व्यवस्थितालह्यमेरुभूमीः सुराश्रयाः ॥ १३
Vपचिताः कामं विशेषासादनं विना। तेजस्विनो न तिष्ठन्ति दीप्रा दावानला इव ॥ १४
नारदोऽभ्येत्य मुनिरेवमभाषत । नीतिज्ञस्यापि ते कोऽयं राजन्नविषयोद्यमः ॥ १५