पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
३१
कथामुखलम्बकः २ ।

विश्वदत्तेन स नीत्वायैव तां निशाम् । प्रातः प्रतस्थे प्रापय मथुरामपरे दिने ॥ १६५

ममलिनस्तस्मिन्नगरे बहिरेव सः। नानं चक्रे परिश्रान्तो निर्मले दीर्घिकाजले ॥ १६६

जम्बुमध्याच वस्त्रं चौरनिवेशितम् । प्राप्तवानश्चलप्रन्थिबद्धहरमशङ्कितम् ॥ १६७

द्वस्रमादाय स तं हारमलक्ष्यम् । प्रियां दिदृक्षुः श्रीदूतो विवेश मथुरां पुरीम् ॥ १६८

प्रत्यभिज्ञाय वस्त्रं हारमवाप्य च । स चौर इत्यवष्टभ्य निन्ये नगररक्षिभिः ॥ १६९

ध तथाभूतो नगराधिपतेश्च तैः । तेनाप्यवेदितो राज्ञे राजाष्यस्यादिशद्वधम् ॥ १७०

ध्यभुवं हन्तुं नीयमानं ददर्श तम् । सा मृगाङ्कवती दूरात्पश्चात्प्रहतडिण्डिमम् ॥ १७१

मे नीयते भर्ता वधायेति ससंभ्रमम् । सा गत्वा मत्रिमुख्यं तमब्रवीद्यदृहे स्थिता ॥ १७२

वधकान्सोऽथ मन्त्री विज्ञष्य भूपतिम् । श्रीदत्तं मोचयित्वा तं वधादानाययतृहम् ॥ १७३

ऽयं पितृव्यो मे गत्वा देशान्तरं पुरा । इहैव दैवाद्विगतभयः प्राप्तोऽद्य मत्रिताम् ॥ १७४

मत्रिणं सोऽथ श्रीदत्तस्तदृहागतः । प्रत्यभिज्ञातवान्पृष्ट्वा पपातास्य च पादयोः ॥ १७५

तं प्रत्यभिज्ञाय भ्रातुः पुत्रं सविस्मयः । कण्ठे जग्राह सर्वे च वृत्तान्तं परिपृष्टवान् ॥ १७६

मै स निखिलं श्रीदत्तः स्वपितुर्वधात् । आरभ्य निजवृत्तान्तं पितृव्याय न्यवेदयत् ॥ १७७

मुस्वार्थे विजने भ्रातुः पुत्रं तमभ्यधात् । अधृतिं मा कृथाः पुत्र मम सिद्धा हि यक्षिणी ॥१७८

जिसहस्राणि हेमकोटीश्च सप्त सा । प्रादान्मह्मपुत्राय तत्तवैवाखिलं धनम् ॥ १७९

वा स पितृव्यस्तां श्रीदत्तायार्पयत्प्रियाम् । श्रीदत्तोऽप्यात्तविभवस्तत्र तां परिणीतवान् ॥ १८०

तस्थौ तत्रैव संगतः कान्तया तया । मृगाङ्कवत्या सानन्दो रायेव कुमुदाकरः ॥ १८१

ल्यादिचिन्ता तु तस्याभूत्पूर्णसंपदः। इन्दोः कलङ्कलेखेव हृदि मालिन्यदायिनी ॥ १८२

स पितृव्यस्तं रहः श्रीदत्तमभ्यधात् । पुत्र राज्ञः सुतास्यस्य शूरसेनस्य कन्यका ॥ १८३

वन्तिदेशे सा नेया दातुं तदाज्ञया । तत्तेनैवापदेशेन हृत्वा तुभ्यं ददामि ताम् ॥ १८४

नुगे प्राप्ते बले सति च मामके । यद्राज्यं ते श्रियादिष्टं तत्प्राप्स्यस्यचिरादिति ॥ १८५

तच्छ तां कन्यां गृहीत्वा ययतुस्ततः । श्रीदत्तस्तत्पितृब्यश्च ससैन्यौ सपरिग्रहौ ॥ १८६

अन्ध्याटवीमेतौ प्राप्तमात्रावतर्कितौ । चौरसेनातिमहती रुरोध शरवर्षिणी ॥ १८७

छितं बद्धा श्रीदत्तं भद्रसैनिकम् । निन्युश्चौराः स्वपल्लीं ते स्वीकृत्य सकलं धनम् ॥ १८८

से प्रापयामासुश्चण्डिकासश्च भीषणम् । उपहाराय घण्टानां नादैर्धेयुरिबाह्वयत् ॥ १८९

यच्च तं पत्नी सा पल्लीपतिपुत्रिका । सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता ॥ १९०

वत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥ १९१

लीराज्यं तत्प्राप पित्रा यदर्पितम् । प्रागेवानन्यपुत्रेण सुन्दर्यं गच्छता दिवम् ॥ १९२

बौरसमाक्रान्तं सपितृव्यपरिच्छदम् । सकलत्रं च लेभेऽसौ तं खड्गं च मृगाङ्गकम् ॥ १९३

रसेनस्य सुतां तां परिणीय च। श्रीदत्तोऽपि महान्राजा नगरे समपद्यत ॥ १९४

य स दूतांश्व ततः श्वशुरयोस्तयोः। बिम्बकेस्तस्य तस्यापि शूरसेनस्य भूपतेः ॥ १९५

जग्मतुस्तौ च सेनासमुदयान्वितौ । तं विज्ञायैव संबन्धं मुदा दुहितृवत्सरौ ॥ १९६

रूढव्रणाः स्वस्थास्तद्वियुक्ता वयस्यकाः बाहुशालिप्रभृतयस्तद्वद्वा तमुपाययुः ॥ १९७

शुभसंयुक्तो गवा तं पितृघातिनम्। चक्रे विक्रमशक्तिं स वीरः क्रोधानलाहुतिम् ॥ १९८

साब्धिवलयां श्रीदत्तः प्राप्य मेदिनीम् । ननन्द विरहोन्तीर्णः स मृगाङ्कवतीसखः ॥ १९९

रपते दीर्घवियोगव्यसनार्णवम् । तरन्ति च लभन्ते च कल्याणं धीरचेतसः ॥ २००

गतकाच्छुत्वा कथां स दयितोत्सुकः । तां निनाय निशां मार्गं सहस्रानीकभूपतिः ॥ २०१

"नोरथारूढः पुरःप्रहितमानसः । प्रातः सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति ॥ २०२

कतिपयैतं च जमदग्नेरवाप सः । मृौरपि परित्यक्त चापलं शान्तमाश्रमम् ॥ २०३