पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
२९
कथामुखलम्बकः २ .

चेत्सोऽथ संप्राप्ते मधुमासमहोत्सवे । यात्रानुपवने द्रष्टुं जगाम सखिभिः सह ॥ ८७

कन्यां ददशैकां राज्ञः श्रीविम्बकेः सुताम् । आगतामाकृतिमतीं साक्षादिव मधुश्रियम् ॥ ८८

गाङ्कवती नाम हृदयं, तस्य तत्क्षणम् । विवेश दत्तमार्गेव दृष्णस्य सविकासया ॥ ८९

अपि मुहुः स्निग्धा प्रथमप्रेमशंसिनी । न्यस्त तं प्रति दूतीव दृष्टिश्चक्रे गतागतम् ॥ ९०

यं वृक्षगहनं तामपश्यन्नथ क्षणात् । श्रीदत्तः शून्यहृदयो दिशोऽपि न ददर्श सः ॥ ९१

मया ते हृदयं सखे मापह्नवं कृथाः। तदेहि तत्र गच्छावो यत्र राजसुता गता ॥ ९२

कश्चेङ्गितज्ञेन सुहृदा बाहुशालिना। तथेति स ययौ तस्याः संनिकर्षे सुहृत्सखः ॥ ९३

टमहिना दष्टा राजपुत्रीति तत्क्षणम् । आक्रन्द उदभूत्तत्र श्रीदत्तहृदयज्वरः ॥ ९४

जुलीयं च विद्या च सुहृदोऽस्य मे । अस्तीति गत्वा जगदे क ख़ुकी बाहुशालिना ॥ ९५

तत्क्षणमभ्येत्य कञ्चुकी चरणानतः । निकटं राजदुहितुः श्रीदत्तमनयद्भुतम् ॥ ९६

पे तस्यास्तदङ्गुल्यां निचिक्षेपाङ्गुलीयकम् । ततो जजाप विद्यां च तेन प्रत्युज़िजीव सा ॥ ९७

सर्वजने दृष्टे श्रीदत्तस्तुतितत्परे । तत्रैव ज्ञातवृत्तान्तो राजा बिम्बकराययौ ॥ ९८

औौ सखिभिः सार्धमगृहीताङ्गुलीयकः । प्रत्याजगाम श्रीदत्तो भवनं बाहुशालिनः ॥ ९९

तस्मै सुवर्णादि यत्प्रीतः प्राहिणोनृपः । तदाहुशालिनः पित्रे समग्रं स समर्पयत् ॥ १००

तां चिन्तयन्कान्तां स तथा पर्यतप्यत । यथा किंकार्यतामूढा वयस्यास्तस्य जज्ञिरे ॥ १०१

भावनिका नाम राजपुत्र्याः प्रिया सखी । अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ॥ १०२

न चैनं मत्संख्यास्तस्याः सुभग सांप्रतम् । त्वं वा प्राणप्रदो भर्ता मृत्युर्वाप्येष निश्चयः ॥१०३

के भावनिकया श्रीदत्तः स च सापि च । बहुशाली च तेऽन्ये च मन्त्रं संभूय चक्रिरे ॥ १०४

निभृतं युक्त्या राजपुत्रीमिमां वयम् । निवासहेतोर्गुप्तं च गच्छामो मथुरामितः ॥ १०५

संमश्रिते सम्यक्कार्यसिद्ध्यै च संविदि । अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ॥ १०६

द्युबहुशाली च वयस्यत्रितयान्वितः । वणिज्याव्यपदेशेन जगाम मथुरां प्रति ॥ १०७

च्छन्स्थापयामास वाहनानि पदे पदे । राजपुत्र्यभिसाराय गूढानि चतुराणि च ॥ १०८

तोऽपि ततः कांचिदुहित्रा सहितां स्त्रियम् । सायं राजसुतावासे पाययित्वा मधु न्यधात् ॥ १०९

त्र दीपोद्देशेन दत्वानि वासवेश्मनि । प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ॥ ११०

गं तां च संप्राप्य श्रीदत्तः स बहिः स्थितः । प्राक्प्रस्थितस्य निकटं प्राहिणोद्वाहुशालिनः ॥१११

मित्रद्वयं चास्याः पश्चाद्भावनिकां तथा । तन्मन्दिरे च दग्धा सा क्षीबा स्त्री सुतया सह ॥ ११२

तु तां सखीयुक्तां मेने दग्धां नृपात्मजाम् । प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ॥ ११३

रात्रौ द्वितीयस्यां स गृहीतमृगाङ्कः। श्रीदत्तः प्रययौ पूर्वप्रस्थितां तां प्रियां प्रति ॥ ११४

च रात्र्यातिक्रम्य दूरमध्वानमुत्सुकः। विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ॥ ११५

वनिमित्तानि पश्चात्पथि ददर्श तान् । सर्वान्प्रहाराभिहतान्सहभावनिकान्सखीन् ॥ ११६

दृष्टं निजगदुस्तं संभ्रान्तमुपागतम् । मुषितः स्मो निपत्याद्य बह्श्वारोहसेनया ॥ ११७

चाश्वारोहेण राजपुत्री भयाकुला । अस्मास्वेतदवस्थेषु नीताश्वमधिरोप्य सा ॥ ११८

यावन्नीता च तावद्गच्छानया दिशा । अस्माकमन्तिके मा स्थाः सर्वथाभ्यधिका च सा ॥ ११९

तैः प्रेषितो मित्रैर्मुहुः पश्यन्विवृत्य सः । जवेन राजतनयां श्रीदत्तोऽनुससार ताम् ॥ १२०

सुदूरं लेभे च तामश्वारोहवाहिनीम् । युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ॥ १२१

रि तुरंगस्य गृहीतां तां नृपात्मजाम् । अपश्यच्च ययौ चास्य क्षत्रयूनोऽन्तिकं क्रमात् ॥ १२२

घेन राजपुत्रीं ताममुञ्चन्तं च पादतः । अश्वदाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ॥ १२३

बा च तमेवाश्वमारुह्य निजघान तान् । अन्यानपि बहून्कुद्धनश्वारोहान्प्रधवितान् ॥ १२४

षास्ततस्ते च तदृष्ट्वा तस्य तादृशम् । वीरस्यामानुषं वीर्यं पलाय्य सभयं ययुः ॥ १२५