पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अः २५ ।]
४४९
शशाङ्कवतीलचक्रः १२ ।

द्धार्थस्य चेद्रात्रिरियं मम गमिष्यति । ततो वहेिं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ ५
चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् । सर्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥ ६
एकमेवात्र वेतालं नृकलेवरे । अवतीर्य गृहीत्वांसे स प्रतस्थे पुननृपः ॥ ७
मन्तं च तं भूयः स वेतालोऽभ्यभाषत । राजन्नोद्विजसे चित्रं तदिमां मे कथां श्रुणु ॥ ८
त गौरीतपःक्लेशवृतेन त्रिपुरारिणा । असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ ९
वत्यमरावत्योस्तृतीयोज्जयिनी पुरी । उदरसुकृतप्राप्यनानाभोगोपचूंहिता ॥ १०
iां स्तब्धत्वकार्कइयें कुचेषु वरयोषिताम् । तासामेव ध्रुवोर्भङ्ग लोचनेषु च चापलम् ॥ ११
| निशासु वक्रत्वं यस्यां कवियरोक्तिषु । मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥ १२
| चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः । देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ॥ १३
। कालेन तनयश्चन्द्रस्वामीत्यजायत । सोऽधीतविद्योऽपि युवा धृतैकव्यसनोऽभवत् ॥ १४
दा च द्विजसुतश्चन्द्रस्वामी स कांचन । चूतकारमहाठिण्ठां छूतेन क्रीडितुं ययौ ॥ १५
श्लष्यामः कमत्रेति विषद्भिरिव वीक्षितुम् । विक्षितैः कृष्णशारामैर्नेत्रैरसैर्निरन्तराम् ॥ १६
सोऽस्ति न श्रियं यस्य हरभ्यप्यलकापतेः। इतीध तन्वतीं नाद् न्यूतकृत्कळहस्वनैः ॥ १७
प्रविश्य क्रमाद्दीव्यनदैः स कितवैः सह । वस्त्रादि हारयित्वापि धनमन्यदारयत् ॥ १८
प्रमाणं च यन्नादत्स तद्धनमसंभवि। तद्वष्टभ्य सभ्येन लगुडैः पर्यंताड्यत ॥ १९
डाहतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ २०
त्र दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । क्रुद्धः स सभ्यष्टिठयां कितवान्स्वनभांषत ॥ २१
नेनश्मता तावत्तदैतं क्षिपत वचित् । नीत्वान्धकूपे निःसवं धनं दास्याम्यहं तु वः ॥ २२
,क्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ २३
को वृद्धकितवस्तानन्यानेवमभ्यधात् । मृतोऽयं प्रायशस्तकि कूपे क्षिप्तेन नेऽमुना ॥ २४
हैवैनमुज्झिय वक्ष्यामः कूष उज्झितम् । इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ २५
त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः । चन्द्रस्वामी विवेशात्र शक्ष्यमेकं शिवालयम् ॥ २६
किंचित्समाश्वस्य चिन्तयामास दुःखितः । विश्वस्तो मया कष्टं मुषितः कितवैरहम् ॥ २७
दृशः क्क गच्छामि ननोपहतपांसुलः। पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ॥ २८
प्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये । पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥ २९
लोचयतस्तस्य शान्तस्यानधरस्य च । मन्दीकृतातपोऽस्ताद्रिं रविस्यक्ताम्बरो ययौ ॥ ३०
च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः । महात्रती जटाशूलधरो हर इवापरः ॥ ३१
चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छय च । श्रुत्वा तस्माच्च वृत्तान्तं प्रहं तं तापसोऽब्रवीत् ॥३२
ममेहाश्रमं प्राप्तः क्षुत्लान्तोऽचिन्तितोऽतिथिः । तदुत्तिष्ठ कृतस्नानो भिक्षभागं समाहर ॥ ३३
क्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम्। विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥ ३४
मूत्वा ख प्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ ३५
वृतोपस्थितां तां च किं करोमीति वादिनीम् । अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ॥ ३६
युक्ते तया तत्र सोद्यानं साङ्गनाजनम् । पुरं सैौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ ३७
मतं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । ऊचुरुत्तिष्ठ भद्रेहि नहि भुङ्क्ष्व त्यज श्रमम् ॥ ३८
क्त्वाभ्यन्तरं नीत्वा स्नापयित्वनुलिप्य च । ताभिः स दत्तसद्वन्नो निन्येऽन्यद्वासकोतमम् ॥ ३९
(न्तः च ददशैकां प्रधानयुवतिं युवा । सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥ ४०
स सोत्कयोत्थाय स्यासनाधृपवेशितः । बुभुजे दिव्यमाहारं तथैवात्र समं ततः ॥ ४१
पकफलस्वादुताम्बूलः स्वरसेन च । पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ ४२
श्रवुद्धश्चपदथतमेवात्र शिवालयम् । नापि दिव्याङ्गनां नापि घ्रं तन्न परिच्छदम् ॥ ४३