पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२० ।]
४३५
शशाङ्कवतीलयकः १२ ।

(राणसी नाम पुरी हरनिवासभूः। देवस्वामीति तत्रासीन्मान्यो नरपतेर्द्धिजः ॥ ३
स्य तस्यैको हरिस्वामीत्यभूत्सुतः । तस्य भार्या च लावण्यवतीत्यत्युत्तमाभवत् ॥ ४
आदिनाकस्त्रीनिर्माणे प्राप्तकौशलः । अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ ५
कान्तया साकं हरिस्वामी कदाचन । रतिश्रान्तो ययौ निद्रां हर्यं चन्द्रांशुशीतले ॥ ६
तेन मार्गेण कामचारी विहायसा । आगान्मनवेगाख्यो विद्याधरकुमारकः ॥ ७
लावण्यवतीं पत्युः पार्श्व ददर्श ताम् । सुप्तां रतिक्छमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ ८
चित्तः सन्मदनान्धः स तत्क्षणम् । सुप्तामेव निपत्यैतां गृहीत्वा नभसा ययौ ॥ ९
युद्धोऽथ युवा हरिस्वामी स तत्पतिः । प्राणेश्वरीमपश्यंस्तामुदतिष्ठत्ससंभ्रमः ॥ १०
मेतत्क गता कुपिता सा नु किं मयि । छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्युत ॥ ११
कल्पौघध्याकुलस्तामितस्ततः । हर्यप्रासादबलभीष्वन्विष्यन्सोऽभ्रमन्निशि ॥ १२
आनतश्चिन्वन्यन्न प्राप कुतोऽपि ताम् । तत्स शोकाग्निसंतप्तो विललापञ्चगङ्गम् ॥ १३
बिम्यवदने हा ज्योस्नगौरि हा प्रिये । रात्र्या तुल्यगुणाद्वेषात्किं नु सोढासि नानया ॥ १४
न्त्या जितो बिभ्यदिव चन्दनशीतलैः । करैरसुखयद्यो मां सोऽयमिन्दुस्त्वया विना ॥ १५
र इवेदानीं तैरेव तुदति प्रिये । प्रज्वलद्भिरिवाइरैर्विषदिग्धैरिबाशुगैः ॥ १६
क्रन्तस्तस्य सा हरिस्वामिनस्तदा। कृच्छूाब्द्यतीयाय निशा न पुनर्विरहव्यथा ॥ १७
द विश्वस्य करैः संतमसं रविः । भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ १८
इव चक्रातैस्तस्य तीर्णनिशैस्तदा । भेजे शतगुणीभावं करुणाक्रन्दितध्वनिः ॥ १९
सान्त्व्यमानोऽपि वियोगानलदीपितः। न च लेभे द्विजयुबा धृतिं तां प्रेयसीं विना ॥ २०
मिह स्नातं कृतमत्र प्रसाधनम् । विहृतंच तयात्रेति यथै त्वित इतो रुदन् ॥ २१
बन्न सा तत्किमात्मैवं हन्यते त्वया । अवश्यं तामवाप्तासि जीवजातु कुतश्चन ॥ २२
लम्बस्व तां गवेषय च प्रियाम् । अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ २३
सुहृद्वाक्यैबधितः सोऽथ कृच्छूतः । दिनैः कैश्चिद्धरिस्वामी बबन्ध धृतिमास्थया ॥ २४
प्रच्च सर्वस्वं कृत्वा ब्राह्मणसाहम् । भ्रमामि तावतीर्थानि क्षपयस्यघसंचयम् ॥ २५
(द्धि तां जातु प्रियां भ्राम्यन्नवाप्नुयाम् । इत्यालोच्य यथावस्थं नानायुस्थाय सोऽकरोत् ॥ २६
ध विचित्रान्नपानं सत्रे द्विजन्मनाम् । चकारवारितं किं च ददौ धनमशेषतः ॥ २७
मात्रवितश्च निर्गत्यैव स्वदेशतः। प्रियाप्राप्तीच्छया सोऽथ तीर्थानि भ्रमितुं ययौ ॥ २८
श्च जगामास्य भीमो ग्रीष्मर्तृकेसरी । प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥ २९
हसंतप्तपान्थनिःश्वासमारुतैः । न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥ ३०
ऍपङ्कश्च हृदयैः स्फुटितैरिव । जळाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥ ३१
कार मुखरास्तापम्लानलाधराः । मधुश्रीविरहान्मार्गेष्वरुदन्निव पादपाः ॥ ३२
लेऽर्कतापेन वियोगेन क्षुधा तृषा। नित्याध्वना च स छान्तो विरूक्षक्षामधूसरः ॥ ३३
श्री हरिस्वामी प्राप ग्रामं कचिद्धमम् । पद्मनाभाभिधानस्य गृहं विप्रस्य सत्रिणः ॥ ३४
स भुजानान्विप्रानभ्यन्तरे बहून् । द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिश्चलः ॥ ३५
अं तमालोक्य सत्रिणस्तस्य गेहिनी । पद्मनाभस्य संजातया साध्वी व्यचिन्तयत् ॥ ३६
नाम गुब्धैषा न कुर्यात्कस्य लाघवम् । यद्देवमयमन्नार्थं कोऽप्यास्ते द्वार्यधोमुखः ॥ ३७
प्रयागतः स्नातस्ताघक्षीणेन्द्रियः क्षुधा । तदेष चान्नदानस्य पात्रमित्यवधार्य सा ॥ ३८
श्रुतं साध्वी तस्मै सघृतशर्करम् । पात्रमुत्क्षिप्य पाणिभ्यामनीय प्रश्रिता ददौ ॥ ३९
चैतं भुङ्क्ष्वैतद्र त्वा वापीतटे क्कचित् । इदं स्थानं समुच्छिष्टं भुजानैर्बह्मणैर्युतम् ॥ ४०
ओोऽन्नपानं ततृहीत्वा नातिदूरतः । गत्वा स्थापितवान्वाप्यास्तटे वटतरोरधः ॥ ४१