पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
दः’ २।]
२७
कथामुखलम्बकः २ ।

वोपात्तविद्याभ्यामुपाध्यायो निजे सुते । देवशर्मा ददौ ताभ्यां मूर्ते विद्य इवापरे ॥ ९

न्यान्वीक्ष्य तानाढ्यान्गृहस्थानीर्यया श्रियम् । होमैः स साधयामास कालनेमिः कृतव्रतः ॥१०

च तुष्टा सती साक्षादेवं श्रीस्तमभाषत । भूरि प्राप्स्यसि वित्तं च पुत्रं च पृथिवीपतिम् ॥ ११

त्वन्ते चौरसदृशो वधस्तव भविष्यति । हुतमनौ त्वया यस्मादमर्षकलुषात्मना ॥ १२

क्त्वान्तर्दधे लक्ष्मीः कालनेमिरपि क्रमात् । महाधनोऽभूटिंक चास्य दिनैः पुत्रोऽप्यजायत ॥ १३

रादेष संप्राप्त इति नाम्ना तमात्मजम् । श्रीदत्तमकरोत्सोऽपि पिता पूर्णमनोरथः ॥ १४

स वृद्धिं संप्राप्तः श्रीदत्तो ब्राह्मणोऽपि सन् । अस्त्रेषु बाहुयुद्धेषु बभूवाप्रतिमो भुवि ॥ १५

नेमेरथ भ्राता तीर्थार्थं सर्पभक्षिताम् । भार्यामुद्दिश्य विगतभयो देशान्तरं ययौ ॥ १६

त्तोऽपि गुणज्ञेन राज्ञा बहभशक्तिना । तत्र विक्रमशक्तेः स स्वपुत्रस्य कृतः सखा ॥ १७

पुत्रेण तेनास्य सहवासोऽभिमानिना । बाल्ये दुर्योधनेनेव भीमस्यासीत्तरस्विना ॥ १८

तस्याथ मित्रत्वं विप्रस्यावन्तिदेशजौ । क्षत्रियौ बाहुशाली च वजमुष्टिश्च जग्मतुः ॥ १९

युद्धजिताश्चान्ये दाक्षिणात्या गुणप्रियः । स्वयंवरसुहृत्त्वेन मन्त्रिपुत्रास्तमाश्रयन् ॥ २०

बलव्याघभटावुपेन्द्रबळ इत्यपि । तथा निष्टुरको नाम सौहार्द तस्य चक्रिरे ॥ २१

चिथ वर्षासु विहर्तुं जाह्नवीतटे । श्रीदत्तः सह तैर्भित्रै राजपुत्रसखो ययौ ॥ २२

त्यास्तत्र तं चक्रुर्निजं राजसुतं नृपम् । श्रीदत्तोऽपि स तत्कारं राजा मित्रैरकल्प्यत ॥ २३

ता जातरोषेण राजपुत्रेण तेन सः । विप्रवीरो रणायाशु समाहूतो मदस्पृशा ॥ २४

|न बाहुयुद्धेन श्रीदत्तेनाथ निर्जितः । चकार हृदि वध्यं तु वर्धमानं कलङ्कितः ॥ २५

| च तमभिप्रायं राजपुत्रस्य शङ्कितः । श्रीदत्तः सह तैर्भित्रैस्तसमीपादपासरत् ॥ २६

पीन्स चापश्यद्भङ्गमध्यगतां स्त्रियम् । ह्रियमाणां जलौघेन सागरस्थामिव श्रियम् ॥ २७

चावततारैतामुद्धर्तुं जलमध्यतः । षड्वाहुशालिप्रमुखान्स्थापयित्वा तटे ' सखीन् ॥ २८

व केशेष्वपि प्राप्तां निमग्नां दूरमम्भसि । अनुसर्ते स्त्रियं सोऽपि वीरस्तत्रैव मन्नवान् ॥ २९

जय च ददर्शात्र स श्रीदत्तः क्षणदिति । शैवं देवकुलं दिव्यं न पुनर्वारि न स्त्रियम् ॥ ३०

ग्रा महदाश्चर्यं आन्तो नत्वा वृषध्वजम् । उद्याने सुन्दरे तत्र तां निनाय विभावरीम् ॥ ३१

श्व देवमीशानं सा पूजयितुमागत। ददृशे तेन मूर्तेव रूपश्रीः स्त्रीगुणान्विता ॥ ३२

ॐ पूजयित्वा च सा ततो निजमन्दिरम् । ययाविन्दुमुखी सोऽर्षेि श्रीदत्तोऽनुजगाम ताम् ॥ ३३

मन्दिरं तच्च तस्याः सुरपुरोपमम् । प्रविवेश च संभ्रान्ता सावमानेव मनिनी ॥ ३४

यसंभाषमाणेव तमन्तर्वासवेश्मनि । तन्वी न्यषीदत्पर्यके स्त्रीसहस्रोपसेविता ॥ ३५

त्तोऽपि स तत्रैव निषसाद तदन्तिके । अथातस्मात्प्रववृते तया साध्व्या प्ररोदितुम् ॥ ३६

तुः स्तनयोस्तस्यः संतप्ता बाष्पबिन्दवः । श्रीदत्तस्य च तत्कालं कारुण्यं हृद्ये गतम् ॥ ३७

स चैनां पप्रच्छ का त्वं दुःखं च किं तव । बद सुन्दरि शक्तोऽहं तन्निवारयितुं यतः ॥ ३८

कथंचित्सावादीद्वयं दैत्यपते चैलेः। पौध्यो दशशतं तासां ज्येष्ठा विद्युत्प्रभेत्यहम् ॥ ३९

पितामहो । नीतो विष्णुना दीर्घबन्धनम् । पिता च बाहुयुद्धेन हतस्तेनैव शौरिणा ॥ ४०

त्वा तेन च निजात्पुरान्निर्वासिता वयम् । प्रवेशरोधकृत्तत्र सिंहश्च स्थापितोऽन्तरे ॥ ४१

तं तत्पदं तेन दुःखेन हृदयं च नः। स च यक्षः कुबेरस्य शापासिहत्वमागतः॥ ४२

अभिभवस्तस्य शापान्तः कथितः पुरा । पुरप्रवेशोपायाथै विज्ञप्तो विष्णुरादिशत् ॥ ४३

स शत्रुरस्माकं केसरी जीयतां त्वया । तदर्थमेव चानीतो मया वीर भवानिह ॥ ४४

झुकाख्यं खङ्गं च जितात्तस्मादवाप्स्यसि । पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि ॥४५

त्वा स तथेत्यत्र श्रीदत्तोऽतीततद्दिनः। अन्येद्युर्देयकन्यास्ताः कृत्वा तत्पुरं ययौ ॥ ४६

य बाहुयुद्धेन तत्र तं सिंहमुद्धतम् । सोऽपि शापविमुक्तः सन्यव पुरुषाकृतिः ॥ ४७