पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७ ।]
४२७
शशाङ्कवतीलम्बकः १२ ।

सप्तदशस्तरङ्ग


( दशमो वेतालः ।)


त्रविक्रमसेनोऽथ गत्वा तं शिंशपातरोः। राजा जग्राह वेतालं पुनरंसे चचाल च ॥ १
न्तं च तमाह स्म वेतालः सोंऽसपृष्ठगः । श्रान्तोऽसि राजंस्तदिमां श्रुणु श्रमहरां कथाम् ॥ २
कलभूपालमस्तकन्यस्तशासनः । वीरबाहुरिति ख्यातो नाम्ना पार्थिवसत्तमः ॥ ३
(नङ्गपुरं नम बभूव नगरोत्तमम् । तत्रासीथदत्ताख्यः सार्थवाहो महाधनः ॥ ४
सीद्धनदत्ताख्यज्येष्ठपुत्रकनीयसी । सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ ५
कदा निजोद्याने क्रीडन्तीं ससखीजनाम् । ददर्श धर्मदत्ताख्यो भातृमित्रं वणिक्सुतः ॥६
गलोक्य लावण्यरसनिर्भरनिर्द्धराम् । आलक्ष्यकुचकुम्भानां वलित्रयतरङ्गिताम ॥ ७
नद्विरदस्येव क्रीडामजनवापिकाम् । सद्योऽभूत्स्मरबाणैौघसंतापहृतचेतनः ॥ ८
धाराधिरूढेन रूपेण द्योतितामुना । इयं मे मनसं भेत्तुं भल्ली मारेण निर्मिता ॥ ९
दि यावघ्यायन्स निर्वर्णयति तां चिरम् । तावत्तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ १०
मदनसेना सा विवेश स्वगृहान्तरम् । चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥ ११
र्शनदुःखनिसंतापेनेव च ज्वलन् । लोहितो निपपाताशु भास्वानप्यपराम्बुधौ ॥ १२
बैज्ञायैव सुमुखीं नक्तमभ्यन्तरे गताम् । उदियाय शनैश्चन्द्रस्तन्मुखाब्जविनिर्जितः ॥ १३
रत्वा गृहं तां स धर्मदत्तोऽनुचिन्तयन् । तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥ १४
1 पृच्छयमानोऽपि सखिभिर्बन्धुभिस्तथा । न किंचित्कथयामास स्मरप्रहविमोहितः ॥ १५
कृच्छ्ाच संप्राप्तनिद्रः स्वप्ने तथैव ताम् । पश्यन्ननुनयन्कान्तां किं किं चक्रे न सोत्सुकः ॥ १६
प्रबुद्धो गस्वा च ददशैकाकिनीं रहः। सखीं प्रतीक्षमाणां तां तत्रोद्यानस्थितां पुनः ॥ १७
| च परिष्वङ्गलालसः प्रेमपेशलैः । तामुपच्छन्दयामास वचोभिश्चरणानतः ॥ १८
हं परदाराश्च न तवास्मीह सांप्रतम् । पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ १९
कतिपयैरेव विवहो भविसा च मे । तत्रच्छ तूष्णीं मा कश्चिस्पृश्ये दोषो भवेत्ततः ॥ २०
ख तयात्यर्थं धर्मदत्तो जगाद तम् । यदस्तु मे न जीवेयं विना हि भवतीमहम् ॥ २१
स्व । सा वणिकन्या बलाकारभयाकुळ । तमुवाच विवाहो मे तावत्संपद्यतामिह ॥ २२
दानफलं तातः प्राप्नोतु चिरकाङ्कितम् । ततोऽहं त्वामुपैष्यामि निश्चितं प्रणयार्जिता ॥ २३
उत्सोऽब्रवीनेष्टा ह्यन्यपूर्वा मम प्रिया । परभुक्ते हि कमले किमलेर्जायते रतिः ॥ २४
हा तेन सावादीrछूतोद्वाहैव तहम् । पूर्वं स्वामुपयास्यामि ततोऽभ्येष्यामि तं पतिम् ॥ २५
क्तवतीं तस्मिन्नोज्झति प्रत्ययं विना । वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ २६
(नोज्झिता विग्ना सा विवेश स्वमन्दिरम् । प्राप्ते च लग्नदिवसे निघूत्तोद्वाहमङ्गला ॥ २७
पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् । सा पत्या सममध्यास्त शयनीयगृहं निशि ॥ २८
शय्यानिषण्णापि न तस्य प्रत्यपद्यत । पत्युः समुद्रदत्तस्य परिष्वङ्गमसंमुखी ॥ २९
नीयमानापि यदुदक्षुर्बभूव सा । तरस नाभिमतोऽस्म्यस्या नूनमिल्यकरोद्धृदि ॥ ३०
ये चानभिमतो यद्यहं तव सुन्दरि । तन्मे नार्थस्त्वया गच्छ यः प्रियस्तव तं प्रति ॥ ३१
वा सा नतमुखी शनैरेवमुवाच तम् । त्वं मे प्राणाधिकः प्रेयान्विज्ञप्ति किं तु मे श्रुणु ॥ ३२
सैष्ठ सहर्ष च प्रयच्छ च ममाभयम् । कुरुष्व शपथं यावदर्यपुत्र वदामि ते ॥ ३३
क्तवती कृच्छात्तथा तेन कृते पुनः । सलनं सविषादं च सभयं च जगाद सा ॥ ३४
केन गृहोद्याने दृष्ट्वा मामेकदा युवा । अरुणद्धर्मत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ ३५
या सपरीवादं कन्यादानफलं पितुः । मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ ३६
कृतविवाहा त्वामुपैष्यमि ततः प्रियम् । तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥ ३७