पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
।]
४१७
शशाङ्कवतीलम्बुकः १२ ।

देव्यां स तस्यां वीरवरः पुनः । सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत्। ॥ ९३
खिलं तत्र च्छन्नस्थः शूद्रको नृपः । साकुलश्च सदुःखश्च साश्चर्यश्च व्यचिन्तयत् ॥ ९४
प्यनेनैतदन्यत्रादृष्टमश्रुतम् । सrधुना सकुटुम्बेन दुष्करं मत्कृते कृतम् ॥ ९५
rत्र संसारे धीरः स्यादीदृशः कुतः। अख्यापयन्प्रभोरर्थे परोक्षे यो ददात्यसून् ॥ ९६
अकारस्य न कुयी सदृशं यदि । तन्मे का प्रभुता किं च जीवितव्यं पशोरिव ॥ ९७
त्य नृपतिः खङ्गमाकृष्य कोषतः। उपेत्य द्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥ ९८
त्रस्य भगवत्यधुनामुना । मम मूर्धापहारेण सुप्रीता कुर्वनुग्रहम् ॥ ९९
रो विप्रो नामानुगुणचेष्टितः । मदर्थमुज्झितमणः सकृदुस्वोऽपि जीवतु ॥ १००
ना राजा शिरश्छेत्तुं स शूद्रकः । यावत्प्रवर्तते तावदुदभूद्भारती दिवः ॥ १०१
झथास्तुष्टा सत्स्वेनानेन ते ह्यहम् । प्रत्युज्जीवतु सापत्यद्रो वीरवरो द्विजः ॥ १०२
यरमद्वाक्सा स चोत्तस्थौ सपुत्रकः। साकं दुहित्रा पत्या च जीवन्वीरवरोऽक्षतः ॥ १०३
क्षुतं राजा छनो भूत्वा पुनश्च सः। पश्यन्नतृप्तस्तामासीदृष्ट्या हर्षाश्रुपूर्णया ॥ १०४
वरो दृष्ट्वा सुप्तोत्थित इवाशु तम् । पुत्रदारं तथात्मानमभूद्विभ्रान्तमानसः ॥ १०५
थनाममाहं दारसुतान् तान् । भस्मीभूतः कथं यूयं जीवन्तः पुनरुत्थिताः ॥ १०६
शरश्छिन्नं जीवाम्येष च किं न्विदम् । किं विभ्रमोऽयमाहोस्विसुस्पष्ट देख्यनुग्रहः ॥ १०७
तैरूचे दारापत्यैरलक्षितः । देव्यनुग्रह एवायं जीवामो यमी इति ॥ १०८
इथा मत्वा नत्वा वीरवरोऽम्बिकाम् । आदाय पुत्रदारांस्तान्सिद्धकार्यो गृहं ययौ ॥ १०९
पुत्रं तं भार्या दुहितरं च ताम् । सिंहद्वारमगाद्राज्ञो रात्रौ तस्यां स पूर्ववत् ॥ ११०
द्कोऽप्येतदृष्टा सर्वमछक्षितः । गत्वारुरोह स्वावासप्रासादं तं पुनस्तदा ॥ १११
थतः कोऽत्र सिंहद्वारीति पृष्ठतः । ततो वीरवरोऽवादीत्सैष तिष्ठाम्यहं प्रभो ॥ ११२
rश्चाहमभूवं तां स्त्रियं प्रति । राक्षसीव च सा कापि दृष्टनष्टैव मे गता ॥ ११३
वचस्तस्य राजा वीरवरस्य सः । सुतरां विस्मयाविष्टो दृष्टोन्तो व्यचिन्तयत् ॥ ११४
गम्भीरधीरचित्ता मनस्विनः। कृत्वाष्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये ॥ ११५
यंस्तूष्णीं प्रासादिवरुह्य सः । प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ ११६
समये दर्शनोपगतस्थिते । तस्मिन्वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः ॥ ११७
वृत्तान्तं मत्रिभ्यस्तमवर्णयत् । यथा बभूवुराश्चर्यमोहिता इव तेऽखिलाः ॥ ११८
पुत्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥ ११९
यविभवावन्योन्यस्योपकारिणौ । आसतां तौ सुखं वीरवरशद्रक ॥ १२०
कथामेतां वेतालोऽत्यद्भुतां तदा। तं त्रिविक्रमसेनं स राजानमवदत्पुनः ॥ १२१
नैतेषु वीरः सर्वेषु कोऽधिकः । पूर्व एव स शापस्ते यदि जानन्न वक्ष्यसि ॥ १२२
स भूपालो वैताद्वं प्रत्युवाच तम् । एतेषु शूद्रको राजा प्रवीरः सोऽखिलेष्विति ॥ १२३
के वेतालो राजन्वीरवरो न किम् । सोऽधिको यस्य तुल्योऽस्यां पृथ्व्यामेव न जायते ॥ १२४
त्रका किं वा स्त्रीभूता यान्वमन्यत । तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ १२५
वरो नात्र तत्पुत्रोऽभ्यधिकः कथम् । बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥ १२६
द्रकं भूपमेभ्यस्त्वं भाषसेऽधिकम् । इत्युक्तवन्तं वेतालं स जगाद पुनर्नुपः ॥ १२७
स्तावत्स तादृकुटपुत्रकः । तस्य प्राणैः सुतैर्दरैः स्वामिसंरक्षणं व्रतम् ॥ १२८
में कुलजा साध्वी पत्येकदेवता । भर्तृवल्मीनुसारेण तस्या धर्मोऽस्तु कोऽपरः ॥ १२९



दग्रे ‘सत्त्चत्रंशो ह्ययशसे केवलं न स्वपैति तम्’ इति पुस्तकान्तरेऽधिकमस्ति.