पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८ ।]
४०९
शशाङ्कवतीलम्बकः १२ ।

तन्मया किंचिज्ज्ञात्वा सर्वे च तेन मे । आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ १३६
वा विचिंन्यैव भामिनी सा जगाद तम् । तत्रैयुक्तं कृतं यन्मे चिरात्स कथितस्त्वया ॥ १३७
भ्राता सखा यस्ते तस्य च प्रथमं मया । तम्यूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥ १३८
त्रयानुमतस्तया पूवेपथेन सः। राजपुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि ॥ १३९
च कथामध्ये तत्तस्मै यत्तदाश्रयम्। संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ १४०
प्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् । तावच्च सा तयोस्तत्र विभाताभूद्विभावरी ॥ १४१
fर्वधौ सांध्ये निवृत्ते कुर्वतोः कथाः । आगात्पकान्नताम्बूलहस्ता पद्मावतीसखी । १४२
जेपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका । निषेद्धं राजपुत्रस्य भोजनं तत्र युक्तितः ॥ १४३
रे स्वामिनीं स्वां भोजनादौ तदागमम् । प्रतीक्षमाणामावेद्य क्षणादुतं ततो ययौ ॥ १४४
मन्त्रिपुत्रः स राजपुत्रमभाषत । कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ॥ १४५
या भक्ष्यमेकं स पकानं दत्तवांस्ततः। सारमेयाय स च तत्खादित्वैव व्यपद्यत ॥ १४६
किमिदं चित्रमिति राजसुतोऽत्र सः । पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत। ॥ १४७
नेन धूर्त मां विदित्वा हन्तुकामया । तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥ १४८
सति मदेकाग्रो राजपुत्रो भवेदयम् । एतद्वशश्च मुक्त्वा मां नगरीं स्वां प्रजेदिति ॥ १४९
{ मन्युमेतस्यां बन्धुत्यागान्महात्मनः। कुर्यास्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ॥ १५०
यन्तं तं मन्त्रिसुतं राजसुतोऽत्र सः । सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ॥ १५१
तं बहिस्ताबहुःखाकुलजनारवः । ह धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥ १५२
नहृष्टोऽथ मञ्जिपुत्रो नृपात्मजम् । जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥ १५३
पाययेस्तावद्यावत्पानमदेन सा । निःसंज्ञा नष्टचेष्टा च गतजीवेच जायते ॥ १५४
राः सनिद्रायाः श्यलेनाकं कटीतटे । दत्त्वान्नितप्तेनाद्य तदाभरणसंचयम् ॥ १५५
छेस्स्वं गवाक्षेण रज्जुलम्वनिविर्गतः । ततः परं यथा सद् भवेज्ज्ञास्याम्यहं तथा ॥ १५६
या कारयित्वा च क्रोडयालनिभाञ्जिकम् । मत्रिपुत्रो ददौ तस्मै त्रिशलं राजसूनवे ॥ १५७
ध: स हस्ते तत्कृत्वा कुटिलकर्कशम् । कालायसहृढं चित्तमिव कान्तावयस्ययोः ॥ १५८
पूर्ववद्रात्रावगात्पद्मावतीगृहम् । अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः ॥ १५९
मद्यनिश्चेष्ट शुलेन जधनेऽङ्किताम् । हृतालंकरणां कृत्वा तस्यागारसख्युरन्तिकम् ॥ १६०
भरणस्तस्मै शशंस च यथाकृतम् । ततः स मत्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ॥ १६१
वा श्मशानं च सोऽभूत्तापसवेषभृत् । स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ १६२
तं च गमछेकमितोऽलंकरणादिमाम् । मुक्तावलीं समादाय त्वं विक्रेतुमिवापणे ॥ १६३
घं वदेश्चास्या येनैतां नैव कश्चन । ग़ीयाट्सम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ १६४
मम विक्रेतुमियं दत्तेत्यनाकुछः। त्र्याश्च यदि ग़ीयुरत्र वां पुररक्षिणः ॥ १६५
प्रेषितस्तेन गत्वा राजसुतस्त। अतिष्ठदपणे भ्राम्यन्व्यक्तं मुक्तावलीं दधत् ॥ १६६
अश्च जगृहे स दृष्ट्वा पुररक्षिभिः । दन्तघाटसुतामोषज्ञप्तेश्चौरगवेषिभिः ॥ १६७
व नगराध्यक्षनिकटं तैः स तत्क्षणात् । स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्वतः ॥ १६८
क्तावलीयं ते भगवन्निह हारिता । दन्तघाटककन्याया हृतं आभरणं निशि ॥ १६९
| राजपुत्रस्तं सोऽवादीत्तापसाकृतिः। गुरुणा मम दन्तेयमेत्यासौ पृच्छयतामिति ॥ १७०
त्य तं नत्वा पप्रच्छ नगराधिपः । मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा ॥ १७१
इंजनं कृत्वा स धूर्तस्तमभाषत । अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ॥ १७२
दैवादिह प्राप्तः इमशानेऽत्र स्थितो निशि । अपश्यं योगिनीचक्रे समागतमितस्ततः ॥ १७३
चैकयानीय ' योगिन्या राजपुत्रकः। उद्धाटितहृम्भोजो भैरवाय निवेदितः ॥ १७४