पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
कथापीठलम्बकः १ ।

<poem> यो नन्दिदेवाभिधः परः । तमूचतुरुपाध्यायं शिष्याबनुगतावुभौ ॥ ९

नमेकः श्रीसातवाहनः । रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ॥ १०

तृष्यावन्तिकं तस्य भूपतेः। प्राहिणोत्पुस्तकं दत्त्वा गुणाढयो गुणशालिनौ ॥ ११

व प्रतिष्ठानपुराद्वहिः। कृतसंकेत उद्याने तस्थौ देवीविनिर्मिते ॥ १२

गत्वा तत्सातवाहनभूपतेः । गुणाढ्यकृतिरेषेति दर्शितं काव्यपुस्तकम् ॥ १३

श्रुत्वा तौ च दृष्ट्वा तदाकृती । विद्यमदेन सासूयं स राजैवमभाषत ॥ १४

पैशाचं नीरसं वचः । शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ॥ १५

गत्वा ताभ्यां यथगतम् । शिष्याभ्यां तदृणाख्याय यथावृत्तमकथ्यत ॥ १६

झण्यं सद्यः खेदवशोऽभवत् । तत्स्वजेन कृतावज्ञः को नामान्तर्न तप्यते ॥ १७

त्वा नातिदूरं शिलोच्चयम् । विविक्तरप्यभूभागमग्निकुण्डं व्यधात्पुरः ॥ १८

शिष्याभ्यां साश्रु वीक्षितः । वाचयित्वा स चिक्षेप आवयन्मृगपक्षिणः ॥ १९

रितं शिष्ययोः कृते । प्रन्थलर्क कथामेकां वर्जयित्वा तदीप्सिताम् ॥ २०

देव्यां पठत्यपि दहत्यपि । परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ॥ २१

निश्चल बद्धमण्डलाः । निखिलाः खलु सारङ्गवराहमहिषादयः ॥ २२

भूदस्खस्थः सातवाहनः । दोषं चास्यावदन्वैद्याः शुष्कमांसोपभोगजम् ॥ २३

च सूपकारा बभाषिरे । अस्माकमीदृशं मांसं ददते लुब्धका इति ॥ २४

चुर्नातिदूरे गिरावितः । पठित्वा पत्रमेकैकं कोऽप्यग्नौ क्षिपति द्विजः ॥ २५

शृण्वन्ति प्राणिनोऽखिलाः । नान्यतो यान्ति तेनैषां शुष्कं मांसमिदं क्षुधा ॥ २६

त्वा कृत्वा तानेव चाग्रतः। स्वयं स कौतुकाद्राजा ir गुणाढयस्यान्तिकं ययौ ॥ २७

जटाभिर्वनवासतः। प्रशान्तशेषशापाग्निधूमिकाभिरिवाभितः ॥ २८

सबाष्पमृगमध्यगम् । नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ॥ २९

तस्य राज्ञे शापादिचेष्टितम् । ज्ञानी कथावतारं तमाचख्यौ भूतभाषया ॥ ३०

मत्वा पादानतो नृपः । ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ॥ ३१

पं गुणाढ्यः सातवाहनम् । राजन्षड्ग्रन्थलक्षाणि मया दग्धानि षट् कथाः ॥ ३२

कथैक सैव गृह्यताम् । मच्छिष्यौ तव चात्रैतौ व्याख्यातारौ भविष्यतः ॥ ३३

स्त्र्य त्यक्त्वा योगेन तां तनुम् । गुणाढ्यः शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ॥ ३४

अथ तां गुणाढ्यदत्तामादाय कथां बृहत्कथां नाम्ना । नृपतिरगान्निजनगरं नरवाहनदत्तचरितमयीम् ॥ ३५

गुणदेवनन्दिदेवौ तत्र च तौ तत्कथाकवेः शिष्यैौ। क्षितिकनकवस्त्रवाहनभवनधनैः संविभेजे सः ॥ ३६

ताभ्यां सह च कथां तामाश्वास्य स सातवाहनस्तस्याः । तद्भाषयावतारं वक्तुं चक्रे कथापीठम् ॥ ३७

सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात् । तद्विधाय नगरे निरन्तरं ख्यातिमत्र भुवनत्रये गता ॥ ३८

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बकेऽष्टमस्तरङ्गः।

समाप्तश्चायं कथापीठलम्बकः प्रथमः ।