पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।।
३८७
शशाङ्कवतीलयकः १२ ।

च यक्षिण चैतां प्रिये शापो गतः स नैौ । जातः सैषोऽट्टहासोऽहमेहि यावो निजां गतिम् ॥ ५५
|क्तवन्तं तं भाय साबादीच्छिरेव ते । भ्राता शापात्सुतीभूतः कथं स्यादिति चिन्त्यताम् ॥ ५६
श्रुत्वा ध्यानतोऽवेक्ष्य सोऽट्टहासो जगाद ताम् । देवदर्शन इत्यस्ति श्राह्मणोऽस्यां पुरि प्रिये ॥ ५७
शानेस्तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा । जठरानी सभार्यस्य दरिद्रस्य प्रजाधनैः ॥ ५८
पुत्रार्थिनं तं च तपसि स्थितमेकदा । आराधयन्तं भगवानग्निः स्वप्ने समादिशत् ॥ ५९
सो नास्ति पुत्रस्ते कृत्रिमस्तु भविष्यति । तद्वशादेव च ब्रह्मन्दारिघं ते निवर्यति ॥ ६०
भृथादेशतो विप्रस्तत्प्रतीक्षोऽद्य संस्थितः । तस्मै शिशुरयं देयो भवितव्यमिदं हि तत् ॥ ६१
क्त्वा तां प्रियां स्वर्णपूर्णकुम्भोपरि स्थितम् । कृत्वा च तं गलाबद्धदिव्यरत्नस्रजं शिशुम् ॥ ६२
वा तस्य गृहे रात्रौ प्रसुप्तस्य द्विजन्मनः । सभार्यस्य सभार्यः स्वां सोऽट्टहासो ययौ गतिम् ॥ ६३
अपि प्रबुध्य विप्रोऽत्र विस्फुरद्रत्नसारकम् । अपश्यद्वलचन्द्रं तं सभयं देवदर्शनः ॥ ६४
तदिति विस्मित्य हेमकुम्भं विलोक्य तम् । स स्वप्नादेशमाप्नेयं सस्मार च ननन्द च ॥ ६५
ह बालकं ते च पुत्रं विधिसमर्पितम् । धनं च तत्प्रभाते च विदधे स महोत्सवम् ॥ ६६
(दशे च दिवसे तस्य पुत्रस्य तत्र सः । बालस्य स्वोचितं नाम श्रीदर्शन इति व्यधात् ॥ ६७
महधनो भूत्वा तस्थौ क्रत्वादिकाः क्रियाः । कुर्वन्भोगांश्च भुजानः स विप्रो देवदर्शनः ॥ ६८
जापि श्रीदर्शनस्तत्र वृद्धिं प्राप्तः पितुगृहे । प्रकर्ष बिद्यासु प्रापास्त्रेषु च वीर्यवान् ॥ ६९
छैन यौवनस्थस्य च पिता देवदर्शनः । तीर्थयात्रागतस्तस्य प्रयागे प्रशमं ययौ ॥ ७०
। तस्य मातापि प्रविष्टानिं ततश्च सः व्यधाच्छीदर्शनः शोचंस्तयोः शास्त्रोदिताः क्रियाः॥ ७१
श्च स तनूभूतशोकोऽऋतपरिग्रहः। यूतक्रीडाप्रसक्तोऽभूदैवात्प्राज्ञोऽप्यबान्धवः ॥ ७२
वरेण च कालेन तस्य क्षीणार्थसंपदः । तेन दुर्यसनेनासीद्भोजनेऽपि कदर्थना ॥ ७३
दा चूतशालायां निराहारस्थितं ध्यहम् । अशक्तृवन्तं निर्गन्तुं लज्जयासुचिताम्बरम् ॥ ७४
पैर्दत्तमभुजानं दुःखितं कितवः सखा। कश्चिन्मुखरको नाम तं श्रीदर्शनमभ्यधात् ॥ ७५
मुह्यसीदृगेवेदं धृतव्यसनपातकम् । अश्रीकटाक्षपाताः किमक्ष न विदितास्तव ॥ ७६
प्रावरणं शय्या पांसवध्वरं गृहम् । भार्यां विध्वस्तता धात्रा कितवस्य हि निर्मितम् ॥ ७७
तन्न भुङ्के विद्वानण्यात्मानं किमुपेक्षसे । जीवन्हि धीरोऽभिमतं किं नाम न यदाप्नुयात् ॥ ७८
1 च चित्रामथैतां नन्दनकथां श्रुणु । अस्तीहभरणं भूमेः कश्मीरा इति मण्डलुम् ॥ ७९
अभोगं विधायैकं त्रिदिवं सुकृतां कृते । भोग्यभोगं विधाता यद्वीितीयमिव निर्ममे ॥ ८०
मत्राधिका नाहमित्यन्योन्यमिवेऽर्थेया । प्रविष्टाभ्यां श्रितं द्वाभ्यां सरस्वत्या श्रिया च यत् ॥ ८१
दुहः प्रवेशोऽत्र कलेर्मा भूदितीव यत् । स्वदेहपरिवेषेण रक्ष्यते तुहिनाद्रिणा ॥ ८२
जीर्थमयादूरमितो याहीति कश्मषम् । वीचिहस्तैर्नदन्येव भूषितं यद्वितस्तया ॥ ८३
सन्तिसुधाधौतास्तुङ्गः प्रासादपङ्कयः। कुर्वन्त्यासन्नहिमवत्पादशैलवलीभ्रमम् ॥ ८४
मन्वर्णाश्रमगुरुः प्रजानन्नचन्द्रमाः। अभूद्विद्यागमबुधो नाम्ना भूनन्दनो नृपः ॥ ८५
राजिनियुक्तेषु विरेजे यस्य विक्रमः । कामिनीकुचयुग्मेषु मण्डलेषु च विद्विषाम् ॥ ८६
हा नीतिमतोऽप्यासन्प्रजाः शश्वदनीतयः। कृष्णैकासक्तचित्तस्याप्यकृष्णतरमानसाः ॥ ८७
आतु राजा द्वादश्यां विधिवत्पूजिताच्युतः । स्वप्ने कामप्युपाघातामपश्यदैत्यकन्यकाम् ॥ ८८
संप्राप्य संयोग प्रबुद्धो न ददर्श ताम् । व्यक्तं ददर्श संभोगचिह्नमद्धे तु विस्मितः ॥ ८९
स्वप्नः स्फुटो हृष संभोगस्तर्कयाम्यहम् । विप्रलब्धतया नूनं नार्या किमपि दिव्यया ॥ ९०
प्रेत्य च तच्चित्तस्तथाभूद्विरहातुरः । यथा स राजकार्याणि जहौ सर्वाण्यपि क्रमात् ॥ ९१
श्यन्प्राप्युपायं च तस्याः सोऽचिन्तयनृपः। हरेः प्रसादात्सोऽभून्मे तथा तत्संगमक्षणः ॥ ९२
धयामि तत्प्र(स्यै गत्वैकान्ते तमेव तत् । राज्यपाशं विमुच्येमं हा तद्विरहनीरसम् ॥ ९३