पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतत्तस्याः सदुःखाया इव श्रुत्वा वचो नृपः । प्रयेति ग तथा मूत्र भायमाशय वै ॥
शशंस भक्ष्यादिभ्यश्च तेभ्यस्तेऽपि तथा जडाः । मत्वायुतोपभुक्तता भार्यास्तूणीं वि ॥
इत्य सत्यैकरधनचतुरः कुस्त्रियः शठः । वक्ष्यन्ते अङमतीन्नाहं मूर्धस्तु तादृशः ॥
इति यक्षो ब्रुवन्भार्यां स विलक्षीचकार ताम् । तत्र प्रव्रजकोऽथैषीत्सर्वं तरुतले थिः ॥
ततः कृताञ्जलिर्यज्ञे तं ख प्रव्राड् व्यजिज्ञपत् । भगवन्नाश्रमप्राप्तवाहं शरणागतः ॥
तत्क्षमस्वापराधं मे त्वद्वचो यन्मया श्रुतम् । इत्युक्तः सत्यवचनात्तस्य यक्षस्तुतोष सः ॥
सर्वस्थानगताख्योऽहं यक्षस्तुष्टतवास्मि च । गृहाण वरमित्यूचे प्रवाइ यसैण तेन सः ॥
सन्युमस्यां खभायां मा [ कृथा एप एव से । वरोऽस्त्विति तमाह स्म स प्रजाडपि गुड ॥
ततः स योऽवादीतं तुष्टोऽस्मि सुतरां तव । तदेष ते वरो दत्तो मयान्वः प्रार्थयामि ॥
ततः प्रव्राजकोऽवदीतयं सेऽपरो वर । अद्यप्रभृति पुत्रं मां जानीतं दंपती युवाम् ॥
श्रुवैतत्स सभार्योऽपि प्रत्यक्षीभूय तत्क्षणम् । यक्षस्तमब्रवीदृढं पुत्र पुत्रस्त्वमावयोः ॥
अस्मत्प्रसादान्न च ते भविष्यति विपत्कचित् । विवादे कलहे चूते विजयी च भविष्वरि ॥
इत्युक्त्वान्तर्हितं यज्ञे तं प्रणम्यातिबा(ह्य च । रात्रिमत्रययौ प्रवद् स तं पाटलिपुत्रक ॥
तत्र द्वाःस्थमुखेनान्तरस्तस्मै सिंहभूभृते । कश्मीरागतमस्मानमाख्याति स्म स वादिर ॥
अनुज्ञातप्रवेशश्च तेनास्थाने महीभुजा । प्रविश्यात्र स्थितान्वादायाचिक्षेप स पण्डितान् ॥
जिस्म वादेन तान्यक्षवरमाहात्म्योऽखिलान् । राजनै ख पुनस्तेषां चतराक्षेपमीदृशं ॥
चित्रभिते चिंनिर्गत्य गदाचक्रधरः पुमान् । दष्टाधरौष्ठीं दशनैः क्षततनतटां नखैः ॥
कृrोषभुज्य रात्रौ मां तद्धिताषेव लीयते । एतकिमिति वः पृच्छाम्युतरं मेऽत्र दीयर ॥
एतच्छुत्वा वचो नात्र बुधाः प्रतिवचो ददुः । परभार्थमजानाना’ अन्योन्याननदलसः ॥
ततो राजा स सिंहाः स्वयमेव तमब्रवीत् । यदेतदुक्तं भवता तदाचक्ष्व त्वमेव नः ॥
एतच्छुत्वा स राज्ञेऽक्षे प्रव्राट् सर्वं शशंस तत्। तद् द्याव्याजचरितं यक्षादश्रावि तेभ ॥
न तत्कुर्याभिर्वी पाझस्नेहेतवे । स्त्रीभिः कदा चन जनतमित्यूचे नृषं च सः ॥
तुष्टषं निजं भयं शr jfिrथेष सखः। स तु स्खदेशंकरत: प्रव्राट् तन्नामहीद्यदा ॥
तदा संमानयामास राजा श्लोस्करेण तम् । आतरत्नः ख कश्मीन्प्रव्राट् स्वं देशभागः ॥
तन्न यक्षप्रसादेन स निर्देभ्यः सुखं स्थितः । इत्याख्याय ः शिखरं महामुनिमभाषत ॥
अहं प्रमा जकात्तस्मादेवं तच्छुतवानिति । ततः स विस्मितः सान्वशिष्यश्चिरमभून्मुनिः ॥
इत्युक्त्वा गोमुखो भूयो वसेशमजमब्रवीत् । एवमेतानि कुस्त्रीणां चेष्टितानि च वेधर ॥
विचित्राणि सदा देव लोकस्य "चरितानि च। इयं च धृवतामन्य नायैकादशमारिका ॥
ग्रामवासी पुमानासीत्कुटुम्बी कोऽपि मालवे । तस्योदपादि दुहिता द्विधिपुत्रकनीयसी ॥
तस्यां च जातमात्रायां भार्या तस्य व्यपद्यत । ततोऽल्पैर्दिवसैस्तस्य पुत्र एक’ व्यपादि ॥
तस्मिन्विपन्ने प्राप्तस्य वृषध्रश्नहतो मृतः । सोऽथ कन्वां कुटुम्बी तां नाम्ना च त्रिम ॥
त्रयोऽनथा लक्षणया जातया मरिता इति । कालेन यौवनस्थां तां पितुस्तस्मादाचन ॥
त्रिमारिकामाहूयपुत्रः कश्चित्तन्नामसंभवः । पिता च तौ प्रादासां स अश्वावकृतोत्सवः ॥
दन *श खलुrत झालं कमपि स घ्र राख । अचिशश्च ततस्तथा: ३ पवशगाः ॥
विभुरेव सा चन्थं चपला षभिश्रीन। सोऽयपेनैव कालंग विंषति प्र/प तत्पतिः ॥
ततः सा वनन्। तृतीशं पतिंगद्दे शोsर्षि तथा विषमोऽभूपतिश्याः पतिरन्व ॥
एवं वरेण पतय थे रक्षा विभेद ततो हैर्भ सा मना पप्रथे' दशभारिकं ॥
अथान्यशर्मुखीकशरंपन्न होतेन धारिता। सा वश्येंगना य जनैस्तथा तस्य पितुगृहे ॥