पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

य र घ । तव व बढ्वा बलवन्तश्व दुजयाः ॥ ६९
अदहं वच्मि तत्कुरु । किंचिच्छुञ्चितपक्षी मां त्यक्त्वास्यैव तरोरधः ॥ ७०
थं यावदेम्यहम् । तच्छुत्वा तं तथेत्यत्र क्रुधेवोलुञ्चितच्छदम्। ॥ ७१
कराजः स सानुगः । चिरजीवी तु तत्रासीत्पतित्वा स्वतरोस्तले ॥ ७२
नुगः स उचूकरा । अवमदं न चापश्यत्तत्रैकमपि वायसम् ॥ ७३
न्दं मन्दं विनैत्यघः। श्रुत्वा चोलूकराजस्तमवतीर्य ददर्श सः ॥ ७४
अपृच्छत्तं सविस्मयः । ततः स चिरजीवी तं रुजेवाल्पस्वरोऽवदत् ॥ ७५
चेवो वयसप्रभोः । स च दातुमवस्कन्दमैच्छत्ते मद्धिसंमतम् ॥ ७६
न्निर्भस्तुहं तमप्रवम् । यदि पृच्छसि मां मन्त्रं यदि चाहं मतस्तव ॥ ७७
शिकेन्द्रेण विग्रहः । कार्यस्स्वनुनयस्तस्य नीतिं चेदनुमन्यसे ॥ ७८

  1. क्रोधात्प्रहृत्य मे । स काकः स्वैः समं मित्रैमूर्वोऽवस्थामिमां व्यधात् ॥ ७९

कापि सानुचरो गतः । इत्युक्त्वा चिरजीवी स श्वशन्नासीद्धोमुखः ॥ ८०
प्रच्छ स्वमत्रिणः । किमेतस्य विधातव्यमस्माभिश्चिरजीविनः ॥ ८१
म सी जगाद तम् । अरक्ष्यो रक्ष्यते चौरोऽप्युपकारीति सज्जनैः ॥ ८२
वणिक्कोऽपि स कामपि । वृद्धोऽप्यर्थप्रभावेण परिणिन्ये वणिक्सुताम् ॥ ८३
हरतोऽभूत्पराङ्मुखी । व्यतीतपुष्पकालेऽत्र भ्रमरीव तरोर्वने ॥ ८४
शि शय्यास्थयोस्तयोः । तं दृष्ट्वा सा परावृत्य तमाश्लिष्यपतिं भयात् ॥ ८५
यावन्निरीक्षते । दिशस्तत्र वणिक्तवत्कोणे चौरं ददर्श तम् ॥ ८६
भृत्यैर्घातयाम्यहम्। इत्युक्त्वा सोऽथ चौरं तं रक्षित्वा प्राहिणोद्वणिक् ॥ ८७
बरजीव्युपकारकः । इत्युक्त्वा दीप्तनयनो मी तूष्णीं बभूव सः ॥ ८८
मत्रिणं कौशिकेश्वरः । स पृच्छति स्म किं कार्यं सम्यग्वत भवानिति ॥ ८९
योऽयं परमर्मवित् । अस्माकमेतयोर्वैरं श्रेयसे स्वामिमत्रिणोः ॥ ९०
मत्र वच्मि ते । कश्चित्प्रतिग्रहेण हे गावौ प्राप द्विजोत्तमः ॥ ९१
बौ नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि तमैच्छखादितुं द्विजम् ॥ ९२
वन्तौ चौरराक्षसौ । मिलित्वान्योन्यमुक्तार्थं तत्र प्रययतुः समम् ॥ ९३
तृहीतो ह्ययं द्विजः। सुप्तो यदि प्रबुद्धस्तद्भरेयं गोयुगं कथम् ॥ ९४
नो चेहूंथा सम । भवेदोखुरशब्देन प्रबुद्धेऽस्मिन्परिश्रमः ॥ ९५
में चौरराक्षसौ । यावत्तौ कलहयेते तावत्प्राबोधि स द्विजः ॥ ५६
हेमन्रक्षोन्नजापिनि ।ब्राह्मणे जग्मतुरराक्षसौ द्वौ पलाय्य तौ ॥ ९७
याभूद्विजन्मनः । तथा भेदो हितोऽस्माकं काकेन्द्रचिरजीविनोः ॥ ९८
शिकेन्द्रः स्वमत्रिणम् । तं च प्राकारकर्णाख्यमपुच्छरसोऽप्युवाच तम् ॥ ९९
पन्नः शरणागतः । शरणागतहेतोः प्राक्स्वमामिषमदच्छिविः ॥ १००
वं कूरलोचनम्। उलूकराजः पप्रच्छ सोऽपि तद्वभाषत ॥ १०१
चेवं कौशिकेश्वरः । तथैव परिपप्रच्छ सोऽपि प्राज्ञोऽब्रवीदिदम् ॥ १०२
शितो भवान् । प्रतीयन्ते न नीतिज्ञाः कृतावद्यस्य वैरिणः ॥ १०३
व्याजसान्त्वेन तुष्यति । तथा हि तदा कोऽप्यासीद्भार्याभूतस्य तु प्रिया ॥ १०४
न बदन्यलोकप्तः । तत्त्वं जिज्ञासमानस्तां भाविता ॥ १०५