पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गमुद्वप्रव्राजकोऽपरः। भुक्लोत्तरं समं तेन कथ रात्रौ स चाकरोत् ॥ ९२
में मयि जीरकेण सः । प्रव्राडबायद्दत्तकर्णस्तद्भाण्डकं मुहुः ॥ ९३
मिदं करोषीति स तेन च । आणन्तुना परिव्राजा पृष्टः प्रत्रा तमब्रवीत् ॥ ९४
नुरुत्पन्नोऽयं सदैव यः । अर्षि दूरस्थमुख्य नयत्यन्नमितो मम ॥ ९५
ठ्यञ्जर्जरेणान्नभजनम् । इत्युक्तवन्तं प्रव्राजं परिव्राट् सोऽपरोऽब्रवीत् ॥ ९६
तूनां दोषयात्र कथां श्रुणु । तीर्थान्यहं भ्रमन्प्रापमेकं नगरमेक ॥ ९७
स्य निवसायाविशं गृहम्। स्थिते मयि स विप्रश्च वदति स्म स्वगेहिनीम् ॥ ९८
पर्वण्यद्य पचेरिति । कुतस्ते निर्धनस्यैतदित्यवोचच्च खापि तम् ॥ ९९
'दीत्तां प्रिये कार्येऽपि संचये । नातिसंचयधीः कार्यो ऽणु चात्र कथामिमाम् ॥ १००
|टो व्याधो यञ्जितसयकः । प्रादयमांसं धनुषि प्राधावत्सूकरं प्रति ॥ १०१
न निहतः पोत्रविक्षतः। स व्यपद्यत तच्चात्र दूरादैक्षत जम्बुकः ॥ १०२

  • ऽपि चिकीर्धः संचयाय तत् । क्रोडघ्याधामिषार्तिकचिन्न चखादातिभूयसः ॥ १०३

तु गत्वा धनुषि यत्स्थितम् । तत्क्षणं चोचलखत्रशरविद्धो ममार सः ॥ १०४
इति तेन द्विजेन सा । भार्युक्त प्रतिपयैततिलान्प्राक्षिपतपे ॥ १०५
यां प्राश्य व तानदूषयत् । ततो न कृसरानेतान्कश्चिन्मूल्यादिनात्रहीत् ॥ १०६
लोभः क्लेशाय केवलम् । इत्युक्त्वा पुनराह स्म प्रव्राडारान्तुकोऽथ सः ॥ १०७
मे दीयतां यावद्द्य वः । युक्त्या निवारंथाभ्येतं मूषकोत्थमुपद्रवम् ॥ १०८
ते स प्रस्राद् तस्मै खनित्रकम् । ददाबहं च च्छन्नस्थेस्तट्टशू प्राविशं बिलम् ॥ १०९
प्रव्राडागन्तुकोऽथ खः । मत्संचरबिलं वीक्ष्य प्रारेभे खनितुं शठः ॥ ११०
पलायनपरे' मयि । यावत्तं प्राप तत्रस्थं हारं मे चान्यसंचयम् ॥ १११
दाख़ोस्तत्तादृशं बलम् । इत्याह स्थानिनं तं च प्रव्राजं मयि ण्वति ॥ ११२
वैस्वं हरं मूर्त्ति निधाय च । आगन्तुस्थाथिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ ॥ ११३
| हर्तुं मां पुनरागतम् । प्रबुध्याताडयद्यया प्रत्रा स्थायी स मूर्धनि ॥ ११४
"न्न मृतो बिलमाविशम्। भूयश्च शक्तिर्नाभून्मे तदन्नाहरणप्लवे ॥ ११५
सां तदभावश्च वार्धकम् । तेनास्यो जो बलं रूपमुत्साहश्चापि हीयते ॥ ११६
यत्नवन्तमवेक्ष्य माम् । परित्यज्य गतः सर्वः स मूषकपरिच्छदः ॥ ११७
या अपुष्पं भ्रमरास्तरुम् । अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥ ११८
Fः सुहृदं लघुपातिनम् । प्राप्यैतं कच्छपश्रेष्ठ त्वरपार्श्वमहमागतः ॥ ११९
कूर्मो मन्थरकोऽभ्यधात् । स्वमेव स्थानमेतत्ते तन् मित्राधृतिं कृथाः ॥ १२०
5स्ति न संतुष्टस्य चासुखम्। धीरस्य च विपन्नास्ति नसाध्यं व्यवसायिनः ॥ १२१
कूमें चित्राङ्गसंज्ञकः । दूरतो व्याधवित्रस्तो मृगस्तद्वनमाययौ ॥ १२२
च पश्वाद्द्याधसनगतम् । आश्वसितेन तेनापि सख्यं कूर्मायो व्यधुः ॥ १२३
काककूर्ममृाखवः । परस्परोपचारेण सुखिताः सुहृदः समम् ॥ १२४
|ङ् चिरायातं तमीक्षितुम् । आरुह्य तरुमैक्षिष्ट लघुपाती स तद्वनम् ॥ १२५
कीलपाशेन संयतम् । चित्राङ्गमवरुणैतदवच्चवुक्कूर्मयोः ॥ १२६
आ तं गृहीत्वाखं हिरण्यकम् । चित्राङ्गस्यान्तिकं तस्य लघुपाती निनाय सः ॥ १२७