पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वयाप्तिकुम्भाख्यो नासिकारोपणं णु । बभूव कश्चित्पुरुषो मूख मूढमतिः क्कचित् ॥
भार्यां चिपिटस्राणां गुरुं चोतुङ्गनासिकम् । दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्वाग्रहीदुरोः ॥
वा च नासिकां छित्त्वा भार्यायास्तामरोपयत् । गुरुनासां मुखे तस्या न च तत्रारुरोह सा ॥
भार्यागुरू तेन च्छिन्ननासौ कृतावुभौ । अधुना वनवासी च पशुषो निशाम्यताम् ॥
शुपालो महमुग्धः कोऽप्यासीद्धनवान्वने । तस्य धूर्ताः समाश्रित्य मित्रत्वे बहवोऽमिलन् ॥
तं जगदुराढ्यस्य सुता नगरवासिनः । त्वत्कृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ॥
छुत्वा स ददौ तुष्टस्तेभ्योऽर्थं तं च ते पुनः । विवाहस्तब संपन्न इत्यूचुर्दिवसैगतैः ॥
ः स सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ । दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते ॥
इन्द्र तेन सर्वे च मूढस्तेभ्यः समर्ये सः । पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीचापरेऽहनि ॥
श्रदत्त लोकस्य हासं धूतैः स वञ्चितः । पशुभ्य इव संक्रान्तजडिमा पशुपालकः ॥
उपालः श्रुतो देव ण्वलंकारलम्बकम् । ग्राम्यः कश्चित्खनन्भूमिं प्रापालंकरणं महत् ॥
प्रौ राजकुलाचौरैर्नात्वा तत्र निवेशितम् । यद्भीत्वा स तत्रैव भार्या तेन व्यभूषयत् ॥
धन्ध मेखलां मूनि हारं च जघनस्थले । नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ॥
अद्भिः ख्यापितं लोकैर्जुह्व राजा जहार तत् । तस्मात्स्वाभरणं तं तु पशुप्रायं मुमोच सः ॥
कोऽलंकरणो देव श्रुणु वच्म्यथ तूलिकम् । सूर्यः कश्चित्पुमांस्तूलविक्रययाषणं ययौ ॥
शुद्धमिति तत्तस्य न जग्राह्यत्र कश्चन । तावद्ददर्श तत्रासौ हेम निष्टप्तशोधितम् ॥
ऐकारेण विक्रीतं गृहितं ग्राहकेण च । तद्वंश्चापि स तन्तूलमिच्छञ्शोधयितुं जडः ॥
औौ चिक्षेप दग्धे च तस्मिल्लोको जहास तम् । श्रुतोऽयं तूलिको देव खीरीछेदकं शृणु ॥
चेन्मूखः समाहूय न्ययोज्यन्ताधिकारिभिः । ग्राम्या राजकुलादिष्टं खर्जीरानयनं प्रति ॥
दृचैकां सुखग्राह्य खजूरपतेत स्वतः । खजूरं तत्र खजूरः सर्वा ग्रामे खकेऽच्छिनन् ॥
मेतास्ताश्च कलिताशेषखब्रूरसंचयाः उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥
आनीतखीरा आदृतारोपणेन ते । खर्जुरीछेदनं बुद्ध राज्ञा प्रयुत दण्डिताः ॥
तः खर्जुरहासोऽयं निध्यालोकनमुच्यते । निधान केनापि कोऽप्यजर्वे महीभुजा ॥
गात्कापि पलाय्यायमिति राजकुमत्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥
उक्षणान्यपश्यन्तं गतावप्यगतौ समम् । अन्धं दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ॥
धानालोकनं श्रुत्वा धूयतां लवणाशनम् । बभूव गह्रो ग्रामवासी कोऽपि जडः पुमान् ॥
मित्रेण गृहं जातु नीतो नगरवासिना । भोजितो लवणस्वान्यन्नानि व्यञ्जनानि च ॥
गेयं स्वादुतान्नादेरित्यपृच्छत्स गट्ठरः । प्राधान्यालवणेनेति तेनोचे सुहृदा तदा ॥
व तर्हि भोक्तव्यमित्युक्त्वा लवणस्य सः। पिष्टस्य मुष्टिमादाय प्रक्षिष्याभक्षयन्मुखे ॥
पूर्ण तस्य दुर्युद्धरोष्ठे क्षेमधूणि चणिपत् । हसतस्तु जनस्यात्र मुखं धवलतां ययौ ॥
गणाशी श्रुतो देव त्वया गोदोहकं शृणु । प्रायः कश्चिदभून्मुग्धो गौरेका तस्य चाभवत् ॥
च तस्यान्वहं धेनुः पयःपलशतं ददौ । कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ॥
हुवारं ग्रहीष्यामि पयोऽस्याः प्राज्यमुरसवे । इति मूर्धः स नैवैतां मासमात्रं दुदोह गाम् ॥
भोत्सवश्च यावत्तां दोग्धि तावत्पयोऽखिलम् । तत्तस्याश्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥
स गोदोहको मूखः शूयतामपराविमौ । खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ॥
मूलोपविष्टं तं तरुणः कश्चिदैक्षत । आगतोऽत्र कपिस्थानि गृहीत्वा क्षुधितः पथा ॥