पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामुत२५bvन च । अश्नन्मह्म च वितरन्नथ तत्र(स्त मत्पिता ॥ ४०
स तूर्याभिध्मातगोष्ठङ्गनादिनी । आखेटकाय समगाझिल्लसेना भयंकरी ॥ ४१
ण साराक्षी धूलिव्याकुलितांशुका । संभ्रमोढेलचमरीविस्रस्तकबरीभरा ॥ ४२
कुलेखाभूरसहसा सा महाटवी । पुलिन्दवृन्दे विविधप्राणिघाताय धावति ॥ ४३
डितं कृत्वा दिनमाखेटभूमिषु । आगाच्छबरसैन्यं तदा तैः पिशितभारकैः ॥ ४४
द्धशबरस्तत्रानासादितामिषः । अद्राक्षीत्स तर्फ सायं क्षुधितस्तमुपागमत् ॥ ४५
स तत्राशु शुकानन्यांश्च पक्षिणः। आकृष्याकृष्य नीडेभ्यो हत्वा हवा भुवि न्यधात् ॥ ४६
च निकटं यमकिंकरसंनिभम् । तं दृष्ट्वाहं भयाल्लीनः शनैः पक्षान्तरे पितुः ॥ ४७
कुलायं स प्राप्याकृष्यैव पातकी । तातं मे पीडितश्रीवं हत्वा तरुतलेऽक्षिपत् ॥ ४८
तेन समं पतित्वा तस्य पक्षतेः । निर्गत्य तृणपर्णान्तः सभयः प्राविशं शनैः ॥ ४९
में भिल्लोऽसावग्नौ धृष्टानभक्षयत् । शुकनन्यान्समादाय पापः पल निजामगात् ॥ ५०
तभयो दुःखदीर्घ नीत्वा निशामहम् । प्रातभूयिष्ठमुदिते जगचक्षुषि भास्वति ॥ ५१
क्षसंरुद्धवसुधः प्रस्खलन्मुहुः । तृषार्तः पद्मसरसस्तीरमासन्नवर्तिनः ॥ ५२
कृतननमहं तत्सैकतस्थितम् । मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ॥ ५३
य समाश्वास्य मुखक्षिप्तोदबिन्दुभिः । कृत्वा पत्रपुटेऽनैषादाश्रमं कृपया मुनिः ॥ ५४
कुलपतिषं पुलस्यः किलाहसत् । तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिरुवाच सः ॥ ५५
शुकं दृष्ट्वा दुःखेन हसितं मया । वक्ष्यामि चैतत्संबद्धां कथां वो विहिताह्निकः ॥ ५६
छूवणादेष प्राग्वृत्तं च स्मरिष्यति । इत्युक्त्वा स पुलस्त्यर्षिराझिकायोत्थितोऽभवत् ॥ ५७
श्च मुनिभिः पुनरभ्यथितोऽत्र सः । मत्संबद्धां कथामेतां महाभुनिरवर्णयत् ॥ ५८
तिष्प्रभो नाम राजा रत्नाकरे पुरे । आरत्नाकरमुर्वी यः शशासोजतशासनः ॥ ५९
(तपस्तुष्टगौरीपतिवरोद्भवः । हर्षवत्यभिधानायां पुत्रो वैव्यामजायत ॥ ६०
प्रविष्टं यत्सोमं देवी दर्श सा । तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ॥ ६१
स तन्वानः प्रजानां नयनोत्सवम्। राजपुत्रोऽमृतमयैर्गुणैः सोमप्रभः क्रमात् ॥ ६२
|मं रं युवानं प्रकृतिप्रियम् । यौवराज्येऽभ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ॥ ६३
भधानस्य तनयं निजमत्रिणः। ददौ प्रियंकरं नाम मन्त्रित्वे चस्य सङ्गणम् ॥ ६४
म्बरादथं दिव्यमाद्य मातलिः । अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत ॥ ६५
सख शक्रस्यावतीर्णा भवानिह । तेन चाशुश्रवा नाम शक्रेणोचैःश्रवःसुतः ॥ ६६
ते राजन्प्रहितस्तुरगोत्तमः । अत्राधिरूढः शत्रुणामजेयस्त्वं भविष्यसि ॥ ६७
वजिरत्नं तद्दत्वा सोमप्रभाय सः । आत्तपूजः खमुरपत्य ययौ वासवसारथिः ॥ ६८
वैव दिवसं तमुत्सवमनोरमम् । सोमप्रभस्तमन्येद्युरुवाच पितरं नृपम् ॥ ६९
क्षत्रियस्यैष धर्मो यजिगीषुता । तदाज्ञां देहि मे यावद्दिग्जयाय व्रजाम्यहम् ॥ ७०
स पिता तुष्टस्तथेति प्रत्यभाषत । चक्रे ज्योतिष्प्रभस्तस्य यात्रासंविदमेव च ॥ ७१
म्य पितरं दिग्जयाय बलैः सह । प्रायाच्छनैहयारूढः शुभे सोमप्रभोऽहनि ॥ ७२
सोऽश्वरत्नेन तेन दिक्षु महीपतीन् । आजहार च रत्नानि तेभ्यो दुर्वीरविक्रमः ॥ ७३
बधनुस्तेन विद्विषां च शिरः समम् । उन्नतिं तद्धनुः प्राप न तु तद्विषतां शिरः ॥ ७४
कृतकार्योऽथ हिमाद्रिनिकटे पथि । संनिविष्टबलश्चक्रे मृगयां स वनान्तरे ॥ ४५
ठरवितं नापयत्स किंनरम । अभ्यधावच्च तं प्राप्तं तेन शक्रेण वाजिना ॥ ७६