पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
१५
कथापीठलम्बकः १ ।

में इंकरः परिघो दुरतिक्रमः । ज्ञानं विना च नास्येव मोक्षो अतशतैरपि ॥१३७

न मुमुक्षणां क्षयी चित्तं विलोभयेत् । तस्मादहंकृतित्यागज्ज्ञाने यत्नं मुने कुरु ॥ १३८

त्रं मुनिं तेन प्रणतेन कृतस्तुतिः । तं बदर्याश्रमोद्देशं शान्तं वररुचिर्ययौ ॥ १३९

अथ स निविडभक्त्या तत्र देव शरण्यां शरणमुपगतोऽसौ मर्यभावं मुमुक्षुः ।
प्रकटितनिजमूर्तिः सापि तस्मै शशंस स्वयमनळसमुत्थां धारणां देहमुक्त्यै ॥ १४०

दग्ध्वा शरीरमथ धारणया तया तद्दिव्यां गतिं वररुचिः स निजां प्रपेदे ।
विन्ध्याटवीभुवि ततः स च काणभूतिरासीद्भीप्सितगुणाढयसमागमोत्कः ॥ १४१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस्तरङ्गः।

*****


घष्टुस्तरङ्गः


| मर्यवपुषा माल्यवान्विचरन्वने । नाम्ना गुणाढयः सेवित्वा सातवाहनभूपतिम् ॥ १

द्यस्तदग्रे च भाषास्तिस्रः प्रतिज्ञया । त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥ २

न गत्वा च काणभूतिं दुद्र्श सः । ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवन् ॥ ३

भाषां पैशाची भाषा त्रयविलक्षणाम्। श्रावयित्वा निजं नाम काणभूतिं च सोऽब्रवीत् ॥ ४

जाछुतां दिव्यां शीघ्र कथय मे कथाम्। येन शापं तरिष्यावस्त्वं चाहं च समं सुखे ॥ ५

प्रणतो हृष्टः काणभूतिरुवाच तम् । कथयामि कथां किं तु कौतुकं मे महप्रभो ॥ ६

चरितं तावच्छंस मे कुर्वनुग्रहम् । इति तेनार्थितो वक्तुं गुणाढ्योऽथ प्रचक्रमे ॥ ७

मेऽस्ति नगरं सुप्रतिष्ठितसंज्ञकम् । तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥ ८

गुल्मकश्चैव तस्य द्वौ तनयौ सखे । जायैते स्म तृतीया च श्रुतार्थी नाम कन्यका ॥ ९

ब्राह्मणः सोऽथ सभार्यः पथ्यतां गतः । तपुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥ १०

कस्मात्सगभोभूतहृष्टा बरसगुल्मयोः। तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ॥ ११

तार्था चित्तज्ञा भ्रातरौ तावभाषत । पापशङ्का न कर्तव्या थणुतं कथयामि वाम् ॥ १२

कीर्तिसेनाख्यो नागराजस्य वासुकेः । भ्रातुः पुत्रोऽस्ति तेना हृष्टा नातुं गता सती ॥ १३

मदनाक्रन्तो निवेद्यान्वयनामनी । गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥ १४

तेरयं तस्मान्मम गर्भ इति स्वसुः । श्रुत्वा कः प्रत्ययोऽन्नेति वत्सगुल्मावघोचतम् ॥ १५

इंसि सस्मार सा तं नागकुमारकम् । स्मृतमत्रागतः सोऽथ वत्सगुल्माबभाषत ॥ १६

छता मयैवेयं शापभ्रष्टा वराप्सराः। युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ॥ १७

निष्यते चात्र युष्मस्वसुरसंशयम् । ततोऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ॥ १८

अन्तर्हितः सोऽभूत्ततः स्तोकैश्च वासरैः। श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ॥ १९

रो जातोऽयं गुणाढ्यो नाम ब्राह्मणः i इति तत्कालमुदभूदन्तरिक्षात्सरस्वती ॥ २०

पास्ततस्ते च जननीमातुळ मम । कालेन पच्यतां प्राप्ता गतश्चायमधीरताम् ॥ २१

किं समुहृज्य बालोऽपि गतवानहम् । स्वावष्टम्भेन विद्यानां प्राप्तये दक्षिणापथम् ॥ २२

तत्र संप्राप्य सर्वा विद्याः प्रसिद्धिमान् । स्वदेशमागतोऽभूवं दर्शयिष्यन्निजान्गुणान् ॥ २३

न चिरात्तत्र नगरे सुप्रतिष्ठिते । अपश्यं शिष्यसहितः शोभां कामध्यहं तदा ॥ २४

मानि छन्दोगा गायन्ति च यथाविधि । कश्चिद्विवादो विप्राणामभूद्वेदविनिर्णये ॥ २५

यूतकलां वेति तस्य हस्तगतो निधिः। इत्यादिकैतवैर्युतमस्तुवन्कितः कचित् ॥ २६

यं निजवाणिज्यकळाकौशलवादिनाम् । कचिच वणिजां मध्ये वणिगेकोऽब्रवीदिदम् ॥ २७

अंयमवानर्थान्प्राप्नोति कियदङ्गतम् । मया पुनर्विनैवार्थं लक्ष्मीरासादिता पुरा ॥ २८

य च से पूर्वं पिता पञ्चत्वमागतः । संन्मातुश्च तदा पपैर्गात्रजैः सकलं हृतम् ॥ २९