पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स गत्वा स तथवाक्तः समुत्सुकः । जगाद सूदरूप त प्रणया५श्वभ न लम् ॥ ३६०
। रथज्ञानं समास्तीत्यवदद्वान् । तत्प्रपय विभेन्मामवैवोत्सहसे यदि ॥ ३७१
के नलो बाढं प्रापयामीत्युदीर्य सः । गत्वा वराश्वोन्संयोज्य सज्जं चक्रे रथोत्तमम् ॥ ३६२
वादोऽयं जाने तया । न दमयन्ती तु सा मरप्राप्तये कृतो स्वप्नेऽपीदृशी भवेत् ॥ ३७४
|बद्च्छामि पश्यामीति विचिन्त्य सः । राज्ञस्तस्यर्तुपर्णस्य सज्जं रथमुपानयत् ॥ ३७५
च नृपे तसिंसस्तं संवाहयितुं रथम् । नलः प्रववृते तार्थजवजैत्रेण रंहसा ॥ ३७४
युतं वस्त्रं प्राप्तुं रथविधारणम् । ब्रुवाणमथ मार्गे तमृतुपर्ण नलेऽब्रवीत् ॥ ३७५
तव तद्वस्रमनेनैव क्षणेन हि । बहूनि योजनान्येष व्यक्तिक्रान्तो रथस्तव ॥ ३७६
सुपर्णस्तमवादीदङ्ग देहि मे । रथज्ञानमिदं तुभ्यंमक्षज्ञानं ददाम्यहम् ॥ ३७७
या भवन्त्यक्षः संख्याज्ञानं च जायते । संप्रत्येव च पश्यान्न वदामि प्रत्ययं तव ॥ ३७८
ने तरुर्योऽयं संख्यामेतस्य तेऽधुनां । वच्म्यहं फलपर्णानां गणयित्वा च पश्य ताम् ॥ ३७९
। फलपर्णानि यावन्त्येव जगाद सः । नलेन गणितान्यासंस्तावन्त्येवात्र शाखिनः ॥ ३८०
तो रथज्ञानमृतुपर्णाय तद्दवैौ । वतुपर्णेऽप्यद्दक्षज्ञानं तस्मै नलाय तत् ॥ ३८१
स्म तज्ज्ञानं नलो गत्वापरे तरौ । सम्यक बुबुधे संख्या पत्रादिष्वत्र तेन सा ॥ ३८२
श्यति यावत्स तावत्तस्य शरीरतः । निरगात्पुरुषः कृष्णस्तं स कोऽसीति पृष्टवान् ॥ ३८३
लेः शरीरान्तर्दमयन्तीवृतस्य ते । ईष्टीय प्राविशं तेन भ्रष्टा बूतेन ते श्रियः ॥ ३८४
शता तेन कार्कीटेन तद् वने । न दग्धस्त्वमहं त्वेष पश्य दुग्धस्त्वयि स्थितः ॥ ३८५
परापकारो हि कृतः स्यात्कस्य शर्मणे । तच्छाम्यवकाशो हि नास्त्यन्येषु न वत्स मे ॥ ३८६
| स कलिस्तस्य तिरोऽभूत्सोऽपि तत्क्षणम् । जातधर्ममतिः प्राप्ततेजाः प्रग्बदभून्नलः ॥ ३८७
चारुह्य रथं तस्मिन्नेवाहि तं जवात् । विदर्भानृतुपर्णं तं प्रपयामास भूपतिम् ॥ ३८८
'हस्यमानोऽत्र घृष्टागमनकारणैः । वतुपणं जनै राजगृहसन्ने समांवसत् ॥ ३८९
तत्र बुद्धा सा श्रुताश्चर्यरथस्वना । मयन्ती जहर्षान्तः संभावितनलागम ॥ ३९०
अथ सा तवमन्वेष्टुं चेटिकां निजाम् । सा चान्विष्यागता चेटी तामुवाच प्रियोत्सुकाम् ॥ ३९१
वा मयान्विष्टमेष यः कोशलेश्वरः । स्वयंवरप्रवादं ते मिथ्या श्रुत्वा किलांगतः ॥ ३९२
( रथचाहेन सूदेन हस्वबहुना । एकेनैव दिनेनाद्य रथविज्ञानशालिना ॥ ३९३
(त्सूदशालायां गत्वा सूदो मयेक्षितः । कृष्णवर्णा विरूपश्च प्रभावः कोऽपि तस्य तु ॥ ३९४
व यत्तस्य पानीयं चरुपूतम् । काष्ठान्यनर्पितानीनि स्वयं प्रज्वलितानि च ॥ ३९५
भोजनैस्तैस्तैर्निष्पन्नं दिव्यमेव च । एत दृष्ट्वा महाश्चर्यं ततश्चाहमिहागता ॥ ३९६
मुखाच्छुत्वा दमयन्ती व्यचिन्तयत् । वश्यान्निवरुणः सूदो रथविद्यारहस्यवित् ॥ ३९७
गतो वैरूप्यमन्यथा । जाने मद्विप्रयोगार्त जिज्ञासेऽहं तथ्यमुम् ॥ ३९८
झरभ्य युक्त्या स्वौ सह चेट्या तयैव सा । तस्यान्तिकं दर्शयितुं प्राहिणोद्दरकावुभौ॥ ३९९
निजशिश दृष्ट्वा कृत्वा चाझे नलश्चिरम् । बद्धधाराप्रवाहेण तूष्णीमरुदक्षुणा ॥ ४००
|ब मे बालै मातामहगृहे स्थितौ । जातं मे तत्स्मृतेर्मुखमित्युवाच च चेटिकाम् ॥ ४०१
शुभ्यां सहगत्य 'चेटी सवै शशंस तत् । दमयन्वै ततः सापि जातास्था सुतरामभूत् ॥ ४०२
श्च तां प्रातः स्खचेटीमादिदेश सा । गत्वा तमृतुपर्णस्य सूदं मद्वचनाद्वद ॥ ४०३
या यद्भवता तुल्यो नान्योऽस्ति सूपकृत् । तन्ममाद्य त्वयागत्य व्यञ्जनं साध्यतामिति ॥ ४०४
स तदा गत्वा नलश्चेट्या तयार्थितः । त्ररतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ ॥ ४०५
TY muहोणEाच मr ।।
४८