पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यस्य राज्यं पुत्राभिकाङ्कया । ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ॥ १५५
ते तमाराधयितुं प्रभुम् । तयार्पितबलो नग्या शरीरान्तःप्रविष्टया ॥ १५६
न राज्ञः पतितुं तस्य मूर्धनि । कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ॥ १५७
रान्तर्गतनागबलेन ताम् । ततस्तस्याधिविन्नार्थं हेरम्यं प्रैरयद्रुहः ॥ १५८
अत्र धारामध्यं महावेषम् । तस्याजगरमत्युग्रं न स तेनाप्यकम्पत ॥ १५९
साक्षाद्दन्ताघातानुरःस्थले । एत्य दातुं प्रत्रवृते तस्याजय्यः सुरैरपि ॥ १६०
देवं सोऽथ स्तुतिभिरर्चितुम् । राजा कनकवर्षस्तद्विषयैवोपचक्रमे ॥ १६१
सेद्धिनिधिकुम्भोपमात्मने । लम्बोदराय विघ्नेश व्यालालंकरणाय ते ॥ १६२
घातविधुतासनपङ्कजम् । ब्रह्माणमपि सोस्कम्पं कुर्वजय गजानन ॥ १६३
(णांमपि सन्ति न सिद्धयः । अतुटे त्वयि लोकैकशरण्ये शंकरप्रिय ॥ १६४
णं गणाध्यक्ष मदोत्कटः । पाशहस्तोऽस्बरीषश्च जम्बकस्त्रिशिखायुधः ॥ १६५
न्त स्म पापघ्नैरष्टषष्टिभिः। तसंख्यस्थाननियतैर्नामभिस्स्वां सुरोत्तमाः ॥ १६६
व त्वां विनश्यति भयं प्रभो । रणराजकुलयूतचौराग्निश्वापदादिजम् ॥ १६७
तैरन्यैर्बहुविधैश्च सः । नृपः कनकवर्षस्तं विघ्नेश्वरमपूजयत् ॥ १६८
रिष्यामि विघ्नं ते पुत्रमप्नुहि । इत्युक्त्वान्तर्दधे तत्र राज्ञस्तस्य स विन्नजित् ॥ १६९
रस्तं तद्धाराधारिणं नृपम् । उवाच धीर तुष्टोऽस्मि तव याचस्व तद्वरम् ॥ १७०
इष्टस्तं देवं राजा व्यजिज्ञपत् । त्वत्प्रसादेन मे नाथ सूनुरुत्पद्यतामिति ॥ १७१
भावी भवतो मद्णांशजः। नाम्ना हिरण्यवर्षश्च भविष्यति स भूपते ॥ १७२
हान्तःप्रवेशाय तमाह्वयत् । सविशेषप्रसादेप्सुनृपतिं बर्हिवाहनः ॥ १७३
परगान्नागी देहानृपस्य सा । विशन्ति शापभीता हि न कुमारगृहे स्त्रियः ॥ १७४
ऽसौ स्वेन मानुषतेजसा । विवेश गर्भभवनं तस्य देवस्य पावकेः ॥ १७५
ष्ठानात्पूर्वतेजोविनाकृतम् । दृष्ट्वा नृपं किमेतत्स्यादिति देवोऽप्यचिन्तयत् ॥ १७६
ब्याजनिQढविषमस्रतम् । प्रणिधानाच तं क्रुद्धः शशाप स नृपं गुहः ॥ १७७
तो यस्मादतो जातेन सूनुना । महादेव्या च दुर्दान्त वियोगस्ते भविष्यति ॥ १७८
एव शापमेतं स भूपतिः। सूतैस्तुष्टाव तं देवं मोहं मुक्त्वा महाकविः ॥ १७९
ऽथ षण्मुखस्तमभाषत । राजंस्तुष्टोऽस्मि सूरते शापान्तं तव वच्मि तत् ॥ १८०
ते पत्नीपुत्रवियुक्तता । मुक्तोऽपमृत्युत्रितयात्तौ च प्राप्स्यस्यतः परम् ॥ १८१
लपे षण्मुखे स प्रणम्य तम् । तत्प्रसादसुधातृप्तो राजा स्वपुरमाययौ ॥ १८२
न्दो ज्योरनयामिव शीतगोः । देव्यां मदनसुन्दर्या क्रमात्सूनुरजायत ॥ १८३
शोऽथ राजा राी च स मुहुः। अत्यानन्दसमायुक्ते नावर्तेतां तदस्मनि ॥ १८४
चक्रे वसु वर्षेन्स भूपतिः । निजां कनकवर्षाख्यां नयन्भुवि यथार्थताम् ॥ १८५
ष्टयां रजनौ जातवेश्मनि । कृते रक्षाविधौ तत्र मेघोऽशङ्कितमागतः ॥ १८६
न तत्रावने नभः क्रमात् । शत्रुणोपेक्षितेनेव राज्यं राज्ञः प्रमादिनः ॥ १८७
|रा वर्षस्योन्मूलितद्रुमः । ततो धावितुमारेभे वातमत्तमतङ्गजः ॥ १८८
पि द्वारमुद्धाट्य भीषणा । स्त्री कापि क्षुरिकाहस्ता जातवेश्म विवेश तत् ॥ १८९
यः स्तनासक्तमुखं सुतम् । हृत्वा देव्याः प्रदुद्राव संमोचैव परिच्छदम् ॥ १९०