पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ५। ]
११
कथापीठलम्बकः १ ।


चोवाच ततः पुत्रानमीभिः सक्तुभिः सुताः । एकोऽपि कृच्छयाद्वर्तेतु बहूनां तु कथैव का ॥ १२३

मात्संभक्ष्यवेकः प्रत्यहं सजलानमून् । यः शक्तो योगनन्दस्य कथं वैरप्रतिक्रियाम् १२४

पेव शक्तो भुङ्क्ष्वैतदिति पुत्रास्तमब्रुवन् । प्राणेभ्योऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया ॥ १२५

स शकटाळस्तैः प्रत्यहं सक्तुवारिभिः। एक एवाकरोवृत्तिं कष्टं क्रूरा जिगीषवः ॥ १२६

द्वा चित्तमप्राप्य विस्रम्भं प्रभविष्णुषु । न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता ॥ १२७

चाचिन्तयत्तत्र शकट लोऽन्धकूपगः। तनयानां क्षुधार्तानां पश्यन्प्राणोद्मव्यथाम् ॥ १२८

सुतशतं तस्य पश्यतस्तव्यपद्यत । तत्करद्वैधृतो जीवन्नतिष्ठत्स च केवलः ॥ १२९

नन्दश्च साम्राज्ये बद्धमूलोऽभवत्ततः । व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः ॥ १३०

येत्यैव च सोऽवादीचिरं राज्यं सखेऽस्तु ते । आमन्नितोऽसि गच्छामि तपस्तप्तुमहं कचित् ॥ १३१

छुस्वा योगनन्दस्तं बाष्पकण्ठोऽभ्यभाषत । राज्ये मे भुङ्क्ष्व भोगांस्त्वं मुस्वा मां मा स्म गा इति ॥ १३२

(डिस्ततोऽवदद्राजञ्शरीरे क्षणनश्वरे । एवंप्रायेष्वसारेषु धीमान्को नाम मज्जति ॥ १३३

मोहयति प्राज्ञां अक्ष्मीर्मरुमरीचिका । इत्युक्त्वैव स तत्कालं तपसे निश्चितो ययौ। ॥ १३४

अगमथ योगनन्दः पाटलिपुत्रं स्वराजनगरं सः।
भोगाय काणभूते,मत्सहितः सकलसैन्ययुतः ॥ १३५

तत्रोपकोशापरिचर्यमाणः समुद्वहन्मन्निधुरां च तस्य ।
अहं जनन्या गुरुभिश्च साकमासाद्य लक्ष्मीमवसं चिराय ।। १३६

बहु तत्र दिने दिने द्युसिन्धुः कनकं मह्यमत्तपःप्रसन्न ।
वदति स्म शरीरिणी च साक्षान्मम कार्याणि सरस्वती सदैव ॥ १३७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके ग्वतुर्थस्तरन्नरः।

*****



पवमस्तरङ्गः ।



मुक्त्वा वररुचिः पुनरेतवर्णयत् । कालेन योगनन्दोऽथ कामादिवशमाययौ ॥ १

न्द्र इव मत्तश्च नापैक्षत स किंचन । अकाण्डपातोपनता कं न लक्ष्मीर्विमोहयेत् ॥ २

बन्तयं ततश्चाहं राजा तावद्विष्टङ्गलः । तत्कार्यचिन्तयाक्रान्तः स्खुधर्मो मेऽवसीदति ॥ ३

द्वरं सहायं तं शकटालं समुद्धरे । क्रियेत चेद्विरुद्धं च किं स कुर्यान्मयि स्थिते ॥ ४

धयैतन्मयाभ्यर्थं राजानं सोऽन्धकूपतः। उद्धृतः शकटालोऽथ मृदवो हि द्विजातयः ॥ ५

यो योगनन्दोऽयं स्थिते वररुचवतः । आश्रये वैतसीं वृत्तिं कालं तावत्प्रतीक्षितुम् ॥ ६

संचिन्त्य स प्राज्ञः शकटालो मदिच्छया । अकरोद्राजकार्याणि पुनः संप्राप्य मन्त्रिताम् ॥ ७

चिद्योगनन्दोऽथ निर्गतो नगराद्वहिः। श्लिष्यत्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ॥ ८

(तदिति पप्रच्छ मामाहूय स तत्क्षणम् । अहं च द्वे निजाङ्गल्यौ दिशि तस्यामदर्शयम् ॥ ९

तस्मािस्तिरोभूते हस्ते राजातिविस्मयात् । भूयोऽपि तदपृच्छन्म ततश्चाहं तमब्रवम् ॥ १०

भिर्मिलितैः किं यज्जगतीह न साध्यते । इत्युक्तवानसौ हस्तः स्वाङ्गुलीः पञ्च दर्शयन् ॥
११

ऽस्य राजन्नङ्ल्यावेते ते दर्शिते मया । ऐकचिये द्वयोरेव किमसाध्यं भवेदिति ॥ १२

ते गूढविज्ञाने समतुष्यत्ततो नृपः । शकटालो व्यषीच मद्वद्धि वीक्ष्य दुर्जयाम् ॥ १३

दा योगनन्दश्च दृष्टवान्महिषीं निजाम् । वातायनामापश्यन्तीं श्राह्मणातिथिमुन्मुखम् ॥ १४

Iत्रादेव कुपितो राजा विप्रस्य तस्य सः। आदिशधमीय हि विवेकपरिपन्थिनी ॥ १५

| वध्यभुवं तस्मिन्नीयमाने द्विजे तदा । अहसन्नतजीवोऽपि मत्स्यो विपणिमध्यगः ॥ १६

राजा तद्वद् वधं तस्य न्यवारयत् । विप्रस्य मामपृच्छश्च मत्स्यहासस्य कारणम् ॥ १७

प्य कथयाम्येतदित्युक्स्वा निर्गतं च माम् । चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत् ॥ १८

तालतरोः पृष्ठे तिष्ठ रात्राववक्षितः । अत्र श्रोष्यसि मत्स्यस्य हासहेतुमसंशयम् ॥ १९