पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ ।]
१६३
रत्नप्रभालम्बकः ७ ।

यौ च पुत्रेण सह वनुप्रभेण सः । नरवाहनदत्तं तं विहित स्वागतादरम् ॥ १४३
न्यरचिताचारा यावत्तिष्ठन्ति ते क्षणात् । तावत्तत्राययौ बुद्ध वत्सराजः समत्रिकः ॥ १४४
नेथ्यविधिं तं च नृपं हेमप्रभोऽथ सः। यथा रत्नप्रभोक्तं तं वृत्तान्तं समबोधयत् ॥ १४५
च मया चेयं ज्ञाता विद्याप्रभावतः । इहागता सुता सर्वं वृत्तान्तं चात्र वेश्यहम् ॥ १४६
। चक्रवर्तिविमानं हि भाव्यग्रेऽमुष्य तादृशम् ॥ १४७
न्यस्व तद्रक्ष्यस्यचिरादेतमात्मजम् । रत्नप्रभावधूयुक्तं युवराजमिहागतम् ॥ १४८
त्सेशमभ्यर्य तेनानुमतवाञ्छितः। सपुत्रः कल्पयित्वा तद्विमानं निजविद्यया ॥ १४९
प्य त्रपानम्रमुखं रत्नप्रभायुतम् । नरवाहनदत्तं तं सहितं गोमुखादिभिः ॥ १५०
धरायणेनापि पित्रानुप्रेषितेन सः। हेमप्रभो निनाय स्वं पुरं काञ्चनशृङ्गकम् ॥ १५१
हनदत्तश्च ददर्श प्राप्य तत्पुरम् । श्वशुरं काञ्चनमयं हेमप्राकारभासुरम् ॥ १५२
प्रतानैर्निर्यद्भिरलंकृतमिवाभितः। प्रसारितानेकभुजं जामातृप्रीतिसंभ्रमात् ॥ १५३
। विधिवत्तस्मै राजा हेमप्रभो ददौ । रत्नप्रभां महारम्भो हरयेऽब्धिरिव श्रियम् ॥ १५४
छद्र नराशींश्च तदा तस्मै स भास्वरान् । प्रदीप्तानेकवीवाहवद्दिविभ्रमशालिनः ॥ १५५
वस्य पुरे चास्य राज्ञो वित्तानि वर्षतः । लब्धवस्त्र इव बभुः सपताका गृह अपि ॥ १५६
हनदत्तश्च निर्गुटोद्वाहमङ्गलः। दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ॥ १५७
r दिव्यान्युद्यानवापीदेवकुलानि सः । पश्यंस्तया समारुह्य तद्विद्याबलतो नभः ॥ १५८
एवं च तत्र कतिचिद्दिवसानुषित्वा विद्याधराधिपपुरे स वधूसहायः।
वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं यौगन्धरायणमतेन मतिं चकार ॥ १५९
श्वश्वा ततो रचितमङ्गलसंबिधानः संपूजितः ससचिवः श्वशुरेण भूयः।
तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥ १६०
प्राप्याशु तां प्रमनिर्भरवत्सराज बद्धोत्सवां स जननीनयनामृतौघः।
रत्नप्रभां दधदथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगैश्च ॥ १६१
वत्सेश्वरोऽपि सह वासवदत्तया तं पादानतं समभिनन्द्य सुतं वधं च ।
हेमप्रभं सतनयं विभवानुरूपं संबन्धिनं नवमपूजयजितश्रीः ॥ १६२
अथ विद्याधररजे तस्मिन्नापृच्छय वत्सराजादीन् ।
उत्पत्य नभः ससुते गतवति हेमप्रभे स्वपुरम् ॥ १६३
नरवाहनदत्तोऽसौ रत्नप्रभया समदनमञ्चकया ।
सह, सुखितस्तदनैषीद्दिवसं सखिभिर्निजैर्युक्तः ॥ १६४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस्तरः।


_____


द्वितीयस्तरङ्गः


वेद्याधरीं भार्या भव्य रत्नप्रभां नवाम् । तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ॥ १
हनदत्तस्य स्थितस्य प्रातराययुः । दर्शनार्थमुपद्वारं सचिवा गोमुखदयः ॥ २
या क्षणरुद्धेषु तेष्वत्रावेदितेष्वथ । प्रविष्टेष्वादृतेष्वेतां द्वाःस्थ रत्नप्रभाभ्यधात् ॥ ३
षां न रोद्धव्यमिह प्रविशतां पुनः। आर्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥ ४
चान्तःपुरेष्वीडनैवमेतन्मतं मम । इति द्वाःस्थामुदित्वा सा स्वपतिं तमथाब्रवीत् ॥ ५
शुत्र प्रसङ्गण वदामि तव तच्छृणु । नीतिमत्रमहं मन्ये स्त्रीणां रक्षानियव्रणम् ॥ ६
कुतोऽथवा मोहः कार्यं तेन न किंचन । महत्तरेण रक्ष्यन्ते शीलेनैव कुलस्त्रियः ॥ ७
पि न प्रभुः प्रायश्वपलानां तु रक्षणे । मत्ता नदी च नारी च नियन्तुं केन पार्यते ॥ ८