पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
कथासरित्सागरः ।

तत्र जिज्ञासुरन्येद्युः सचिवान्गोमुखादिकान् । जानन्नपि स पप्रच्छ राजनीतेः समुच
सर्वज्ञस्त्वं तथाप्येतद् ब्रूमः पृष्टा वयं त्वया । इत्युक्त्वा सारमन्योन्यं ते निश्चित्यैव
आरुह्य नृपतिः पूर्वमिन्द्रियाश्वान्वशीकृताम् । कामक्रोधादिकाञ्जित्वा रिपूनाभ्यन्त
जयेदात्मानमेवादौ विजयायान्यविद्विषाम् । अजितात्मा हि विवशो वशीकुर्यात्कथं
ततो जानपदत्वादिगुणयुक्तांश्च मत्रिणः। पुरोहितं चाथर्वशं कुर्याद्दतुं तपोन्वितम् ।
उपाधिभिर्भये लोभे धर्मे कामे परीक्षिताम् । योग्येष्वमात्यान्कार्येषु युजीतान्तरविर
सत्यं तेषप्रयुक्तं वा स्नेहोक्तं स्वार्थसंहतम् । वचस्तेषां परीक्षेत मिथः कार्येषु जल्पता
सत्ये तुष्येदसत्ये तु यथाहं दण्डमाचरेत् । जिज्ञासेत पृथक्चैषां चौरैराचरितं सदा
इत्यनावृतदृक्पश्यन्कार्याण्युत्खाय कण्टकान्। उपार्टी कोषदण्डादि साधयेद्वद्धमूळ
उत्साहप्रभुतामत्रशक्तित्रययुतस्ततः । परदेशजिगीषुः स्याद्विचार्य स्वपरान्तरम् ।
आतैः शृतान्वितैः प्राशैर्मत्रं कुर्यादनायतम् । तैर्निश्चितं स्वबुद्ध्या तत्सर्वाङ्गं परिशोध
सामदानाद्युपायज्ञो योगक्षेमं प्रसाधयेत् । प्रयुञ्जीत ततः संधिविग्रहादीन्गुणांश्च षद्
एवं वितन्द्रो विदधत्स्वदेशपरदेशयोः। चिन्तां राजा जयत्येव न पुनर्जातु जीयते ।
अज्ञस्तु कामलोभान्धो वृथा मार्गप्रदर्शिभिः । नीत्वा श्वप्रेषु निक्षिप्य मुष्यते धूर्तचेः
नैवावकाशं लभते राज्ञस्तस्यान्तिकेऽपरः। धूर्निबद्धवाटस्य शालेरिव कृषीवलैः ।।
अन्तर्भूय रहस्येषु तैर्वशीक्रियते हि सः । ततः श्रीरविशेषज्ञात्खिन्ना तस्मात्पलायते
तस्माज्जितात्मा राजा स्थूथुक्तदण्डो विशेषवित्। प्रजानुरागावं हि स भवेद्राजनं
पूर्व च शूरसेनाख्यो भृत्यैकप्रत्ययो नृपः । सचिवैः पेटकं कृत्वा भुज्यते स्म वशीकृत
यस्तस्य सेवको राज्ञस्तस्मै तन्मन्त्रिणोऽत्र ते । दातुं नैच्छंस्तृणमपि दित्सत्यपि च भू'
तेषां तु सेवको योऽत्र ददुस्तकें स्वयं च ते । ते च विज्ञष्य राजानमनह्याष्यदपर
तद्ध्वा स नृपो बुद्धे शनैस्ह्र्तपेटकम् । अन्योन्यं प्रज्ञया युक्त्या सचिवांस्तानभेद
भिन्नेषु तेषु नष्टेषु मिथः पैशुन्यकारिषु । सम्यक्छशास राज्यं तत्स राजान्यैरवश्चिर
हरिसिंहश्च राजाभूत्सामान्यो नीतितत्ववित् । कृतभक्तबुधामात्यः सदुर्गः सार्थसंचः
अनुरक्ताः प्रजाः कृत्वा चेष्टते स्म यथा तथा । चक्रवभियुक्तोऽपि न जगाम परा
एवं विचरश्चिन्ता च सारं शज्येऽधिकं नु किम् । इत्याद्युक्त्वा यथास्वं ते विरेमुर्गासु
नरवाहनदत्तश्च तेषां श्रद्धय तद्वचः । चिन्त्ये पुरुषकर्तव्येऽप्यचिन्त्यं दैवमभ्यधात्
ततश्चोत्थाय तैरेव साकं तां प्रेक्षितुं ययौ । स विळम्यकृतोत्कण्ठां प्रियां मदनमद्युक
प्राप्ते तन्मन्दिरं तस्मिन्नासनस्थे कृतादरा । क्षणं कलिङ्गसेनात्र गोमुखं विस्मितात्रवीर
नरवाहनदत्तेऽत्र राजसूनावनागते । उत्सुका पदवीमस्य द्रष्टुं मदनमञ्चका ।
इम्यप्रभूमिमारूढा गोमुखानुगता मया । यावत्तावत्पुमानको नभसोऽत्रावतीर्णवान्
स किरीटी च खङ्गी च मां दिव्याकृतिरब्रवीत् । अहं मानसवेगाख्यो राजा विद्याध
स्वःस्त्री सुरभिदत्ताख्या त्वं च शापच्युता भुवि । सुता च तव दिव्येयमेतन्मे विदितं
तद्देहि मे सुतामेतां संबन्धः सदृशो ह्ययम् । इत्युक्ते तेन सहसा विहस्याहं तमत्रयम्
नरवाहनदत्तोऽस्या भती देवैर्विनिर्मितः । सर्वेषां योऽत्र युष्माकं चक्रवर्ती भविष्यति
इत्युक्तः स मयोत्पत्य व्योम विद्याधरो गतः । मत्पुत्रीनयनोद्वेगकाण्डविशुक्लतोपमः ।
तच्छुत्वा गोमुखोऽवादीजातेऽस्मिन्स्वामिनीह नः । राजपुत्रेऽन्तरिक्षोक्तेझुडं भावि
पापं विधातुमप्यैच्छन्सद्यो विद्याधरा हि ते । उच्छुद्धले नियन्तारं क इच्छेद्वलिनं न
ततोऽयं रक्षितः साक्षाद्णानादिश्य शंभुना । नारदोक्तिरियं तातेनोच्यमाना श्रुता म
अतो विद्याधराः संप्रत्येतेऽस्माकं विरोधिनः। श्रुत्वा कलिङ्गसेनैतत्स्ववृत्तान्तभियानवी