पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
१४३
मदनमझुकालम्बकः ६ ।

कदलीगर्भ मुनिरादिशति स्म ताम् । वत्से राज्ञोऽतिथेरस्य त्वयायं कल्प्यतामिति ॥ १११
कल्पितातिभ्यस्त या राजा स नम्रया । ईदृकुतस्ते कन्येयमिति पप्रच्छ तं मुनिम् ॥ ११२
स ततस्तस्यास्तामुत्पत्तिं च नाम च । अन्वर्थं कदलीगर्भत्यस्मै राज्ञे न्यवेदयत् ॥ ११३
स मुनेः कन्यां मेनकाभावनोद्भवम् । मत्वाप्सरसमत्युको राजा तस्माद्याचत ॥ ११४
तां कदलीगर्भा ददौ तस्मै सुतामृषिः। दिव्यानुभावं पूर्वेषामविचार्यं हि चेष्टितम् ॥ ११५
द्व प्रभावेण तत्राभ्येत्य सुराङ्गनाः । सेनकाप्रीतितस्तस्याश्चक्रुरुद्वाहमण्डनम् ॥ ११६
व सर्षपान्हस्ते जगदुस्तां तदैव ताः। यान्ती मागें वपस्वैतांस्त्वमभिज्ञानसिद्धये । ११७
कृतावज्ञा कदाचित्वमिहैष्यसि । ततैरेभिरायान्ती पन्थानं पुत्रि वेत्स्यसि ॥ ११८
ताभिरारोप्य कृतोद्वाह स्खवाजिनि । स राजा कदलीगर्भा दृढवर्मा ययौ ततः ॥ ११९
गतसैन्योऽथ वपन्या सर्पपान्पथि । वध्वा तया सह प्राप राजधानीं निजां च सः १२
पत्नीविमुखः कदलीगर्भया तया । समं स तस्थावाख्याततवृत्तान्तः स्वमत्रिषु । १२१
१ महादेवी तदीयं मत्रिणं रहः । स्मारायित्वोपकारान्स्खाजगादत्यन्तदुःखिता । १२२
तन भयैकसत्तेनावाहमुज्झिता । तत्तथा कुरु येनैपा सपत्नी मे निवर्तते । १२३
सोऽब्रवीन्मश्री देवि कर्तुं न युज्यते । सादृशानां प्रभोः पत्न्या विनाशोऽथ वियोजनम् ।। १२४
जकत्रीणां विषयः कुइकादिषु। प्रयोगेष्वभियुक्तानां संगतानां तथाविधैः । १२५
केतवतापस्यः प्रविश्यैवानिवारिताः । गृहेषु मयाकुशलाः कर्म किं किं न कुर्वते ॥ १२६
तेन सा देवी विनतेवाह तं ह्रिया । अलं तर्हि ममानेन गर्हितेन सतामिति ॥ १२७
हृदि कृत्वा तु तं विसृज्य च सत्रिणम । कांचित्प्रव्राजिकां चटीमुखेनानयति स्म सा ॥ १२८
शशंस 'चा मूलात्तत्सर्वं स्वमनीपितम् । अङ्गीचकार दातुं च सिद्धे कार्ये धनं महत् ॥ १२९
लोभादात तमित्युवाच कृतापसी । देवि किं नाम वस्वेतदहं ते साधयाम्यदः ॥ १३
धान्हि जानामि प्रयोगान्मुबहूनहम । एवमाश्वास्य तां देवीं साथ प्रव्राजिका ययौ १३१
प्राप्य च निजां भीतेवेस्थमचिन्तयत । अहो अतीवभोगाशा के नाम न विडम्बयेत ॥ १३२
सहस्र देव्याः प्रतिज्ञा पुरतः कृता । विज्ञानं चात्र तादृते सम्यकिंचिन्न विद्यते ॥ १३३
ये च न व्याजं कर्तुं राजगृहे क्षमम। ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥ १३४
भ्युपायः स्याद्यसुहृन्मेऽस्ति नापितः। ईदृग्बिज्ञानकुशलः स चेत्कुर्यादि औद्यमम् ॥ १३५
त्यैव सा तस्य नापितस्यान्तिकं ययौ । तस्मै मनीषितं सर्वं तच्छशंसार्थसिद्धिदम् ॥ १३६
नापितो वृद्धो धूर्तयैवमचिन्तयत् । उपस्थितमिदं दिया लाभस्थानं भमाधुना ॥ १३७
ध्या नत्र राजवधू रक्ष्या तु सा यतः । दिव्यदृष्टिः पिता तस्य सर्वे प्रख्यापयेदिदम् ॥ १३८
vतां तु नृपतेर्देवीं संप्रति भुञ्जमहे । कुरहस्यसहये हि धूये भृत्यायते प्रभुः ॥ १३९
काले राज्ञे च वाक्यमेतत्तथा मया । यथा स्यादुपजीव्यो मे राजा सा चर्षिकन्यका ॥ १४०
नातिपापं स्यान्नवहीधे च जीविका । इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥ १४१
वै करोम्येतत्किं तु योगबलेन चेन । एपा राज्ञो नवा भार्यां हन्यते तन्न युज्यते ॥ १४२
उदचिद्राजा हैि. सर्वानस्मान्विनाशयेत। स्त्रीहत्यापातकं च स्यात्तत्पिता च मुनिः शपेन् ॥ १४३
द्धिबलेनैपा राज्ञो विश्लेष्यते परम् । येन देवी सुखं तिष्ठेदर्थप्राप्तिर्भवेद्य नः ॥ १४४
फियाकि हि न बुद्ध्या साधयाम्यहम् । प्रज्ञानं मामकीनं च धूयतां वर्णयामि ते ॥ १४५
प्र पिता राज्ञो दुःशीलो दृढवर्मणः । अहं च दासरतस्येह, राज्ञः स्वोचितकर्मकृत् ॥ १४६
चिदिह भ्राम्यन्भार्यामैक्षत मामकीम् । तस्यां तस्य सुरूपायां तरुण्यां च मनो ययौ ॥ १४७
मीति चायोधि पृष्ट्रा परिजनं स ताम् । किं नापितः करोतीति प्रविश्यैव स मे गृहम ॥ १४८
रैव तां स्वेच्छं मन्न।यी कुनृपो ययौ । अहं च तदहर्देवाद्ददासं बहिः कचित् ॥ १४९