पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Mantrapāda 61 ज्वरभेदास्त्वष्टाभिदा वातात् पित्तात् कफादपि । सन्निपाताद् वातपित्ताद् वानश्लेष्मविमियणात् ।। श्लेमपित्ताच्चाभिघातादित्युक्तोऽष्टाविधो ज्वरः ॥ The symptoms of each type are given. The fever is often classi - fied as Vaisnava or Saiva. Proportion of respective deities with Mantras and rituals is suggested. Jvara is often personified as a deity with the following form : उग्रं त्रिणेत्रं भसितावदातं भस्मायुधं वामवरप्रदानम् । आताम्रमाल्यादिकमेक दंष्ट्रं ध्यायेज्ज्वरं पिङ्गजराकिरीटम् ॥ Medicines for certain other common diseases are also prescribed along with the symytoms of illness. Invocation of presiding deities is also suggested by the author. (46) Miscellaneous diseases and their treatment are des- cribed in this section along with their remedies. Diseases of the eye, nose, throat, head, ear etc., are detailed here. The following stanzas sum up certain prescriptions which are efficacious. सूर्यावर्तस्य शिग्रोर्मधुपदिनकृतो: सिन्धुवारस्य जात्या रम्भाया: कारवल्या: सुरसलशुनयोः स्वे रसे तुल्यभागे । तैलं पक्वं यथावत् श्रुतिपुटनिहितं कर्णशूलं च पूयं बाधियं तद्व्रणं च प्रशमयति यथा भारतं पापजातम् ॥ पथ्याक्षामलनीलिका मधुकरीवाराहिमुण्डयोऽमृता ब्रह्मागश्च पुनर्नवा सतुरगा रक्तं तथा पीतकम् । चूर्णीकृत्य समांशकं शतपुरं कान्तं तदर्धांगतः क्षौद्रालोलितमश्नतोऽब्दमजरं स्याच्चामरं तद्वपुः ॥ (47) ābhicāra or exorcism is resorted to by people to destroy their enemies. Magical spells are often employed for malevalent purposes. Such acts are often called Ksudras. There are seven types of spells that bring about different effects. There are enumerated as Stambha, Vidvesa, Uccāta, Mārana, Bhrānti, Utsādana and Yoga. For effecting these ends, medicines, mantras, yantras and sacrifices are employed. These may be used against enemies only. अथाभिचाराः शत्रूणां धर्मवेदद्रहां स्मृताः । ते च सप्तविधाः स्तम्भविद्वेषोच्चाटमारणैः ।।