पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Išānašivagurudevapaddhati सिन्दूरारुणमष्टबाहुमरुणैराकल्पकैर्भासुरं वामाङ कार्धनिवेशितस्वदयितं व्यक्षैश्चतुभिमुखैः ।

सत् पाशाङ कुशमक्षसूत्रममलं युक्तं कपालं क्रमात्

खट्वाङ्गं जलजं पधानमथ तच्चकं च शक्ति स्मरेत् ॥

The benefits of the sun worship include the birth of a son, plenty of rainfall, destruction of sin, accumulation of wealth etc. It is said:

इत्थं यथावदुदितैरिह सूर्यमन्त्रै- र्नासाध्यमस्ति खलु वस्तु जगत्रयेऽपि ।

यस्मादतः सवितरि प्रणिधाय भक्तिं

सिद्धिं प्रसिद्धिविभवां च लभेत् मुक्तिम् ॥ (28) In this section Saivamantras and their usages are enumerated. The basic Mantra consists of six syllables and excluding Praņava it becomes five syllables. There is another Mantra called Saivāșțākṣara having eight syllables. By adding two more syllables Dašākşaramantra is formed. This is also called Cinmantra. Saiva texts like Vātula and Kalottara are cited by the author in this section. Altogether six Mantras are enumerated as Mülamantra, Netra mantra, Pañcākşara, Şadakşara, Aştäkşara and Dasaksara. इतीमे समासात् समालोक्य कल्पां - स्तथा शैवमन्त्राः षडेव प्रधानाः।

तथा सारभूताः श्रुतीनां कृतीनां

हितायोपदिष्टा: समस्ता विशिष्टाः।। (29)

Three important Saiva Mantras related respectively to the concepts of Mrtyuñjaya, Traiyyambaka and Dakşiņāmūrti are enumerated along with the mode of worship and details of benefits. The nature of the Mrtyuñjayamantra and the form of the deity to be meditated upon are as follows :

वामदीर्मध्यमः साध्वी सदण्डस्तारपूर्वकः । ससर्गश्च भृगुस्त्र्यर्णः प्रोक्तो मृत्युञ्जयो मनुः ॥

पायात् पाण्डरपुण्डरीकपटयोरुधिरोत्फुल्लयो.

र्मध्ये संपुटचन्द्रमण्डलगतो वोऽष्टाब्दबालाकृतिः ।

स्वासीनः शरमौक्तिकाक्षिवलये शूलं दधत् षड्भुजो

दक्षेऽन्यत्र सुधाकपालकलशौ मुद्रां च मृत्युञ्जयः ॥