पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

44 Isanasivagurudevapaddhati attire of hunter's woman. Siva appeared as a hunter before Vijaya (Arjuna) have been pleased by the penance of the latter. The goddess who accompanied her husband also assumed a similar form. शङ्करेण विजयस्य तपोभिस्तोषितेन वरदेन वनान्ते । या किरातवपुषा सह गौरी स्वागता जयति सा त्वरिताख्या | Hence the goddess should be meditated upon in that form itself. पार्वती शबरीवेषा ध्येया लक्षेण सिद्धिदा The Mantra which brings prosperity may be chanted accord- ing to prescribed rules. There are rituals connected with it. This sacred mantra should not be given to a heretic or a wicked person. Only worthy people may be taught this sacred hymn. अयं नोपदेश्यो मनुस्त्रोतलाया भुजङ्गप्रयातात्मने नास्तिकाय | प्रदेयस्लभीष्टार्थदायापि राशे सुपुत्राय वा श्रद्दधानाय नित्यम् ॥ The illustration of metres is continued in this section also. The metres used are : स्वागता, वृन्ता, श्येनिका, वंशस्थम्, इन्द्रवंशा, पुटः, द्रुतविलम्बितं, तोटकं, जलोद्धतगतिः, भुजङ्गप्रयातम् । (23) Worship of the Goddess forms the subject matter of the section. Different aspects of the mother deity are stressed. Goddess Pārvati thus assumes the aspects of Nityaklinnā, Vajraprastārinī, Nitya, Mātrkāmālini and Gauri. Nityaklinna brlngs about the union of the loving couple in addition to be - stowing other benefits. नित्य क्लिन्नायां साधयेच्चापि नित्यं ध्यायन् श्रद्धावान् पूजयेद् वै जपेद् यः ॥ Vajraprastārinī is noted as follows; हल्लेखाद्य यं द्वादशार्णां हि नित्या वज्रप्रस्तरिणी नामधेया हि विद्या || The benefits of worshipping the Nityā form is enumerated as: .इत्थ नित्यां ध्यानजपाद्येंरिहनित्यं संक्षेबन्ते भक्तिभरानम्रधियो ये ।