पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

28 Isānasivagurudevapaddhati विविधच्छन्दसं नानावृत्तालङ्कारवर्णकाम् । सेव्यां कामिजनस्येष्टां ललितां प्रमदामिव || विषग्रहामयादीनां प्रथमोपायदर्शिनीम् 1 मन्त्रबिम्वौषधिध्यानै विद्यां सञ्जीविनीमिव || असुहृन्नि ग्रहोच्चाटविद्वेषस्तम्भमोहनैः । उत्सादमारगोपायै र्दण्डनी तिमिवापराम् || पूतना नरकारिष्टदमवादौ विचक्षणाम् । सत्य भामासमालिष्टां यथा मूर्ति मुरद्विषः || मनुभिर्बहुभिर्युक्तां दैवतैश्चापि तत्समम् । कृतत्रेतादिकल्पैश्च शरदं ब्रह्मणो यथा || निजसङ्केत माज्ञैरथिगम्यां पृथग्विधैः । यन्त्रर्दूं रीकृतान् दुर्गभूमिमिवापराम् ॥ निर्गतद्वापरां धर्मतनयस्वर्गयोगतः । कलिप्रसङ्ग कटुकां कालस्येह गतिर्यथा ॥ पादाश्चतुभिन्नात्यर्थं भिन्नार्थप्रसवैयुं ताम् । चतुर्युंगक्रमायत्तां वैथसीमिव कल्पनाम् ॥ एकामपि पृथग् लक्ष्यपूर्वार्धापरलक्षणाम् । मूर्ति विनायकस्येव गजवक्त्रां नराकृतिम् ॥ महेन्द्र जाल विज्ञानप्रपञ्चजननीं यथां । सद्विदां प्रत्ययावेद्यां मुक्तिदा शक्ति मैश्वरीम् || मोक्ष प्रसाधनीं तत्तत् क्रमावेद्यां त्रयीमिव || The author defines Mantra quoting the authority of a treatise called Ratnatrya as fallows : मननात् सर्वभूताणां त्राणात् संसारसागरात् | मन्त्ररूपा हि तच्छक्तिर्मननत्राण धर्मिणी ॥ According to the view the word Mantra connotes 'that which saves the beings from the cycle of birth and death once it is meditated Upon'. The alphabet of the same is called 'Mātrkā'. Mantra is of four types, viz., Bīja consisting of a single syllable; Bijamantra not exceeding ten syllables; Mantra consisting of less than twenty sylla- bles and Mālāmantra having more than twenty syllables. The first three are effective respectively in childhood, youth, and old age while the last one is always effective.