पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रदीक्षा] पूर्वांर्धे त्रयोदशः पटलः । गणं वीरभद्रं तथा सप्तमातृर्भजेद् दक्षिणस्यां पिशङ्गं गजास्यम् । सुनीलं तु भद्रं तथा सप्त मातृः स्वदेवोपमास्ताः सवाहायुधाद्यैः ॥ ४४ ॥ कुबेरात् तु पूर्वप्रदेशे तु चण्डं तथा क्षेत्रपालं स्ववाहं च पूर्वे । सतारस्वनाम्ना नमोन्तं यथावत् क्रमेणोपपत्त्योपचारैरिमेऽर्च्याः ॥ ४५ ॥ ततो मण्डलाम्रे न्यसेत् पालिकाद्याः प्ररूढाङ्कुराढ्या यजेद् दिक्षु चैताः । नवं गव्यमाज्यं चरुं चाथ कृष्णांस्तिलाञ् शालिसक्तूंश्च सिद्धार्थयुक्तान् ॥ सतारान् लिपेश्चाक्षराञ्छक्तिहंसौ ठयुग्मान्तमुक्त्वा तु तत्तज्जुहोति । स्वमन्त्रेण चाङ्गैरभीष्टेन हुत्वा महाव्याहृतीश्चेद् द्विजो व्याहृतीश्च ॥ ४७ ॥ चतुष्कर्मबन्धप्रहाणाय मन्त्रं पठन् वक्ष्यमाणं तिलाज्यं जुहोति । वकोक्तिः सवामाक्षिरग्निः सझण्टीणकारस्तृतीयायुतः प्राणशब्दः ॥ ४८ ॥ जाटटा स्वप्मेण लुप्तेण मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु ठ ठ । अनेनाष्टयुक्तं शतं तत्र हुत्वा बलिं चोत्तरेणाथ पूर्णाहुतिं च । तिथीनामुडूनां च राशिग्रहाणां स्वनाम्ना नमोन्तं बलिं तत्र दत्त्वा ॥ ४९ ॥ ततस्तत्र शिष्यं विधिस्नानशुद्धं समाचान्तमस्मिन् निवेश्याथ पीठे | शिरस्यस्य दूर्वाश्च कूर्चाक्षताद्यं निधायैनमिष्ट्वा सुगन्धैश्च पुष्पैः ॥ ५० ॥ पशोरस्य बन्धच्युतिं चेष्टसिद्धिं प्रसीदेति नत्वाथ तद्देवतायाः । अवाप्याभ्यनुज्ञां तु बिम्बस्थदेवान् समायोज्य कुम्भे स्वयं देशिकस्तम् ॥ कराभ्यां तु बिभ्रत् तमुद्धृत्य तिष्ठन् कुशाग्रेषु शिष्यं निषिश्चेत् तदद्भिः | सुषुन्नापथा तत्क्रमाच्छिष्यदेहे सवद्वारिंधारासुधांमिश्रमन्त्रैः ॥ ५२ ॥ स्फुरच्छक्तिदीप्त्याथ तद्देवतायाः प्रवेशो हृदब्जेऽथ तस्याभिचिन्त्यः । त्रिवाश्यालिमोक्षं तथास्त्रेण कुर्याच्छिवत्वं च नाड्या समापाद्य तस्मिन् ॥ समुत्थाय शिष्यस्तु शुक्लं विशुद्धं दधद् वस्त्रयुग्मं पुनः क्षालिताङ्घ्रिः । समाचम्य दत्त्वा तु सूर्याय च नमस्कृत्य गत्वाथ तद्वारदेशम् ॥ ५४ ॥ १. ':' क. पाठ: "त्रिघा श्यामिवाक्ष' 'भ्य' ग. पाठः, ४. 'बा' ख. पाठः