पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे द्वादशः पटलः । १०९ पूजयेत् तदुपचारविशेषैः पायसं चरुघृतं विनिवेद्य । शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगङ्कुरपात्रम् ।। १६ ।। आदित्ये समरीचे च विवस्वति यमे तथा । जलाधिपे च मित्रे च सोमे च पृथिवीधरे ॥ १७ ॥ एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् । अग्नौ पूषणि चित्राख्ये दौवारे रोगनागयोः ॥ १८ ॥ · अदितावपि चैशाने शरावाण्यष्ट विन्यसेत् । एषां मध्यपदेष्वष्टौ दिग्विदिक्क्रमयोगतः ॥ १९ ॥ स्थानानि पालिकानां तु कथितान्यष्ट विन्यसेत् । पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् || २० || पृथक् शाल्याढकं क्षिप्त्वा दर्भविष्टरके पृथक् । • संस्थाप्य घटिकादीनि तेषु बीजानि वापयेत् ॥ २१ ॥ माषमुद्गकुलस्थानि निष्पावतिलशालयः । सर्षपो मार्गगोधूमश्यामाकव्रीहयो यवाः ॥ २२ ॥ प्रियङ्गवस्तथाढक्यो वैणवश्चेत्यनुक्रमात् । त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे ॥ २३ ॥ वर्गद्वयं मध्यमे स्यादधमे बीजपञ्चकम् । बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् ॥ २४ ॥ वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् । उद्धृत्य यामद्वितये समतीते तु वापयेत् ॥ २५ ॥ बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः । तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् ॥ २६ ॥ अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् । ओं त्र्यम्बका शर्वाय शङ्कराय शिवाय च ॥ २७ ॥ सर्वलोकप्रधानाय शाश्वताय नमो नमः । अनेनैव तु मन्त्रेण सिञ्चेद् हारिद्रवारिणा |॥ २८ ॥ अर्पणविधिः ]