पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

kānśivaguru - The Author 19 शक्ति सदाशिवं चेशं नत्वा देवीं सरस्वतीम् । तत्वप्रकाशतात्पर्य दीपिका क्रियते मया ॥ In these lines the commentator has given the name of the com mentary as tātparyadīpika Towards the end of the treatise he eulogises Bhoja the author of the text in glowing terms and con- cludes the work as follows : यस्याखिलं करतलामलकक्रमेण देवस्य विस्फुरति चेतसि तत्त्वजातम् । श्रीभोजदेवनृपतिः स शिवागमार्थ- तत्त्वप्रकाशमसमानमिदं व्यधत्त ॥ नमस्तस्मै भगवते भोजायाक्लिष्टकर्मणे । शिवाय शिवभक्ताय शिवैकाहितचेतसे || तत्वप्रकाशव्याख्यानं भक्तिनिर्भरचेतसा | अविज्ञाय कृतं यत्तु सन्तस्तत् क्षन्तुमर्हय || In a colophon it is stated that Śrīkumāra the commentator is the son of Sankara of the Bhāradvājagotra. The work by Bhoja and the commentary there on are published as No. 68 in the Trivan- drum Sanskrit Series by T. Ganapathi Sastri in the year 1920. ( 3 ) Nārāyaniya The work called Nārāyaniya is referred to by the author in the forty first section of the treatise as follows : अथ ग्रहचिकित्सात्र लिख्यते नातिविस्तृता । तत्र बालचिकित्साया: प्रकाश बहुधा स्मृताः ॥ तेष्वादो मतमाश्रित्य खड्गरावणचोदितम् । नारायणीयोदितं च मार्गद्वयमिहोच्यते ॥ The work is also known as Vişanarāyaniyam in Kerala. The name given by Nārāyana, the author, is Tantrasārasangraha and it is published by Government Oriental Manuscripts Library, Madras in the year 1950. The work altogether consists of thirty two sections called Patalas. The treatise begins with the following -stanzas. श्रीवल्लभं महादेवं विहगानामपि प्रभुम् । प्रणम्य शिरसा वन्दे गुरुन् लोकोपकारिणः ॥