पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ सामान्यपाद:

छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् । 

न्यायविस्तरभुजामनलास्यां चन्द्रसूर्यनयनामुडुहाराम् ।। १.०५ ॥ मीमांसा (चा)थर्ववेदश्च चेष्टा वेदान्तः स्यान्मानसं योगसांख्ये ।

श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः सर्वे चास्याः स्वाङ्गकान्तिप्रकर्षः ॥ १०६॥
एवंरूपां सर्वदा सर्वसिद्ध्यै ध्यात्वा देवीं साधयेत् ता जपाद्यैः ।
सन्ध्याभेदाद् ध्येयभेदा विशषात् संलिख्यन्ते जप्यसंसिद्धिहेतोः ॥ १०७ ।।
हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां

वेदास्यामक्षमालां स्रुचमथ कलशं दण्डमप्यादधानाम् । ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्याभिवन्द्यां सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ १०८ ॥ ताार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती।

व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः

सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्त्रा ॥ १०९ ॥

पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं

रणद्भूषाभुजङ्गस्फुटमणिकिरणव्यक्तभस्माङ्गरागाम् ।

ध्यायेत् खट्वाङ्गशूले भयहरवरदे व्याघ्रचर्माम्बराढ्यां

सावित्रीं सत्रिनेत्रां परिणतवयसं सामसूर्ति दधानाम् ।। ११० ॥

"ऋषभवाहनामपरसन्ध्यायां ध्यायेदिति यावत् "

इत्थं सन्ध्यात्रये त्रेधा सावित्री ध्येयविग्रहा ।। १११ ॥

अथास्याः प्रतिवर्णं तु दैवतानि भवन्ति हि ।
अमिः प्रजापतिः सोम ईशानः सूर्य एव च ॥ ११२ ॥
बृहस्पतिस्तथैवेन्द्रो भगश्चैवार्यमा तथा । 

सविता च ततस्त्वष्टा पूषाथेन्द्रानलौ मरुत् ।। ११३ ॥

ईश्वरो मित्रावरुणो स्कन्दो विश्वेऽथ चक्रभृत् ।
वसवो मरुतोऽर्थेशश्चाश्विनौ च पितामहः ॥ ११४ ॥

१. 'दाद वि' क. पाठः.