पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

क्षत्रवैश्यावपि तथैवान्ये केवलतान्त्रिकीम् । 

उपासीरन्नतः पूर्वं वैदिकी लिख्यतेऽधुना ॥ ८३ ॥

पितामहादिस्मृत्युक्ता तान्त्रिकी चागमोदिता ।
स्नातसूक्तप्रकारेण क्षालिताधिकरद्वयः ॥ ८४ ॥ 

स्वाचान्तः सपवित्रस्तन्मन्त्रवत् प्रोक्षयेद् द्विजः ।

मन्त्राणां तदृषिच्छन्दोदेवताविनियोगवत् ॥ ८५ ॥
अनुष्ठानं फलाय स्यादन्यथा चेत् तदासुरम् ।
दधिक्राविण्ण इत्यादेर्वामदेवो ह्यृषिः स्मृतः ॥ ८६ ॥
छन्दोऽनुष्टुप् तथैवापो विश्वेदेवाश्च दैवतम् ।
अनया प्रोक्षयित्वाथ मन्त्रिताम्भः पिबेद् द्विजः ॥ ८७ ॥
सूर्यश्चेत्यादिमन्त्रस्यच्छन्दो गायत्रमेव हि ।
सविता देवतागस्त्यो दह्यृषिरग्निर्भवेदपि ॥ ८ ॥ 

तेन पीत्वापे आचम्य प्रोक्षयेदाप्यदैवतैः ।

दधिकाविण्णआद्येनाप्यापोहिष्ठादिभिस्तथा ॥ ८९ ॥
आपोहिष्ठादिकानां तु सिन्धुद्वीप ऋषिः स्मृतः। 

आपो वै देवता छन्दो गायत्रं प्रोक्षणे विधिः ॥ ९ ॥

ततोऽञ्जलिं समापूर्य तोयैः प्राग्वदनः स्थितः ।
ध्यायेज्ज्योतिः परं ब्रह्म सर्वलोकह्रदि स्थितम् ॥ ९१ ॥ 

आदित्यमण्डलान्तस्थं विद्याद् देहात्मकं पुरम् । तारव्याहृतिसावित्र्या क्षिपेदूर्ध्व यथाश्रुति ॥ ९२ ।। ता आपो घ्नन्ति रक्षांसि वज्रीभूताः क्षणेन तु । तंतः प्रदक्षिणीकृत्य समाचम्य तु तां जपेत् ॥ ९३ ।। . शुद्धायां भुवि वाम्यतस्त्वभिमुखः सूर्यं कुशेषु स्थितो गायत्री दशतारकां सशिरसं सव्याहृति त्रिः पठन् । प्राणायामपरो भवेज्जपविधेरादौ यथाशक्तित स्तेन स्यात् परिशुद्धकल्मषतनुर्योग्यश्च जप्यादिषु ॥ ९४ ॥ .. "नि', २. 'त' ग. पाठः. ३. 'द्यादेवात्मकं पर' ज. पाठ:. ४. यौ श्रु' - . .