पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वारूणस्नानाचमनाधिकारः] पूर्वार्धे नवमः पटलः । प्रभावतीष्वेव हि तारकासु कौलं तु सूर्योदयदर्शनात् प्राक् । वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जह्यात् ॥ २ ॥ अत्र पितामहः www “नक्षत्रज्योतिरारभ्य आ सूर्योदयदर्शनात् । प्रातःसन्ध्येति तां प्राहुर्मुनयो वेदपारगाः ॥” इति । स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसंज्ञम् । व्रजेत् समुत्थाय दिशं विशुद्धामम्भः प्रभूतं सुलभं च यस्याम् ॥ ३ ॥ अत्र स्मृतिः - “निवीतं दक्षिणे कर्णे समासज्याम्बरेण तु । अवकुण्ठ्य शिरो मौनी मलोत्सर्गमथाचरेत् ॥” इति । विदूरतो मार्गजलाशयादेश्छन्नै तृणैर्भूमितले निवीती । उदङ्मुखो याम्यमुखोऽह्नि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः ॥ ४ ॥ जलान्तिकं प्राप्य मृदं विशुद्धामादय चाष्टाङ्गुलस्वातलब्धाम् । निघाय तां दक्षिणतो घृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् ॥ ५ ॥ एकैवलिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रयोज्याः । वामे करे सप्त दशैव पाण्योः कनिष्ठकल्पं खलु शौचमेतत् ॥ ६ ॥ द्वे चापि लिङ्गे करयोश्चतस्रो गुदे द्रश स्युर्दश वामपाणौ । हस्तद्वये द्वादश चेति मृत्स्नाः शौचेष्वयं मध्यविधिः प्रदिष्टः ॥ ७ ॥ तिस्रोऽथ लिङ्गे करयोश्च पञ्च त्रिपञ्चसंख्यास्तु गुदे मृदः स्युः । वामे करे द्वादश तत्प्रसंख्याः पाण्योरयं शौचविधिर्हि मुख्यः ॥ ८ ॥ उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्वरणौ, करौ च । प्रक्षालय मृत्स्नासलिलै विशुद्धैर्वक्रं च गण्डूषजलैविंशोध्य ॥ ९ ॥ प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् । वैकङ्कतोदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् ।। १० ।। स्वैरङ्गुलैर्द्वादशमिर्मितं तत्कनिष्ठिकानाहसमं सवल्कम् । पूर्वामुखोऽद्यादुपविश्य मौनी प्रदक्षिणं बामरदादधः प्राक् ॥ ११ ॥ मोक्षार्थिनां कण्टकिनस्तु शस्तास्तद्वच्छिरीषार्जुननक्तमालिः । शस्तो ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनं तत् ॥ १२ ॥ 'वाय' क पार: