पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे सप्तमः पटलः । यच्चान्यत् फलमूलवस्तु सुरसं ग्राह्यं विशुद्धं नवं तत्रानुष्ठमिताहुतिस्तु कथिता ह्यन्नस्य शाल्यादिषु । स्यात् पञ्चाङ्गुलिभिर्घृतं द्रवरसेपूक्तं स्रुवापूरितं लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु ॥ २४ ॥ वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी साङ्गुष्ठा खलु मध्यमाङ्गुलियुता नाम्ना मृगीसंज्ञिता | गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो- र्भर्क्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः ॥ २५ ॥ खर्जूरेङ्गुदगो स्तनीबदरिकाजम्बूफलानां तथा पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि । नानाभक्ष्यविमिश्रहोमविषये पञ्चाङ्गुलीभिर्घृतं दूर्वाग्रत्रितयं तथैव समिधामेकैकमेबाहुतिः ॥ २६ ॥ आहुतिप्रमाणम् । स्याद् वर्धन्यपि पूर्णभारसलिला कुंभश्च खार्यम्बुमृद् द्रोणाम्भः परिपूरितस्तु कलश: पूर्ण: शिवात् कर्करी | पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं भवे- दापूर्ण कुटुबेन वा प्रसरतः शङ्खश्च दीपस्तथा ॥ २७ ॥ पात्रमानम् | वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा यावद् गन्धविलेपनाद्यपगमस्तावज्जलैः क्षालयेत् । चूर्णैरप्यवघंर्षयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः पात्राणां भक्तीह शुद्धिरघुना शुद्धिर्विशिष्टोच्यते ॥ २८ ॥ सौवर्णं सलिलेन शुध्यति यथा लेपापनोदो भवेत् पात्रं शुल्बमयं तंथाम्लसलिलैस्तारोद्भवं गोमयात् । पानादिशुद्धिः] EPT