पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद: क्षेत्रेऽथवा षोडशधा बिभक्ते मन्वर्कदृग्वस्वृतुभेदिते वा । प्राग्वद् विलोमात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति ॥ १०५ ॥ स्वस्तिकसर्वतोभद्राणि । चतुरश्रे द्विहस्ते तु चक्राब्जं पीठवर्जितम् । स्यादेकनाभं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् ॥ १०६ ॥ निधाय सूत्रं त्वथ मध्यबिन्दौ पद्मार्धमानेन नवाङ्गुलेन । त्रिभिश्च वस्वब्धिमितैर्भ्रमैस्तैः सरोरुहं नाभ्यरनेमयः स्युः ॥ १०७ ॥ पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् । दलतुल्यारके चक्रे दलरेखा: प्रसार्य तु ॥ १०८ ॥ लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसंख्येष्वरकेषु तद्वत् । दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः ॥ १०९ ।। विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् । मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् || ११० || इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः । अब्जँचछदाभाश्च यवोदरा वा मध्यैः कृशैर्वाथ पिपीलिकाभाः ॥ १११ ॥ अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् । अन्ते गोरोचनाभाः स्युः पीताः स्युररसन्धयः ॥ ११२ ॥ नेमिं त्रिधा संप्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये । पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सस्वस्तिकचिह्नरम्यान् ॥ ११३ ॥ अरसन्ध्यन्तरालस्थो बहिर्नेमेः परिभ्रमेत् । अरसन्धेस्तु मध्यस्थो भ्रमयेदरमूलकम् ॥ ११४ || ●मध्येsरकाणां स्थित्वा तु भ्रमयेदरमध्यकम् । मातुलुङ्गफलाकारा एवं सिध्यन्त्यराः क्रमात् ॥ ११५ ॥ अराग्रसंस्थस्त्वरसन्धिर्मूलात् सूत्रं तथारोभयपार्श्वसंस्थम् । पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः ॥ ११६ ।। १. 'न्', २. 'सा' स्व. पाठ:. ३. 'लायुस' ग. पाठः. ४. 'वर्तेष्च' ग. पाठः, ५. 'त्', ६. 'द' ग. पाठः, ७. 'ब्द' ख. पाठः ८. १', ९. 'तू' ग. पाठः १०. 'त्व' ख. पाठः. ११. 'कू' ग. पाठः, 1 3