पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

. इंशानशिवगुरुदेवपद्धतौ [सामान्यपादः

श्रुत्येकांशं तु सीम्नो बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे -
तन्मानात् सूत्रमन्तर्निहितमुभयतः कोष्ठयोर्भ्रामयित्वा ।
मध्याद्यन्यस्य कर्णान्तिकमपि परतः कोणयोः पूर्वचिह्ने
सूत्रे स्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् ॥ २४ ॥

चतुरश्रं युगांशांशं कृत्वान्त्यं चोत्तरे त्यजेत् ।

भागं त्वनेन प्राक्प्रत्यग्बहिरङ्कौ निधाय तु ॥ २५ ॥
तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः ।

अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् ॥ २६ ॥

वेदाशे चतुरंशके भुजमिते प्रागंशमाप्याद् बहिः

क्षिप्त्वा मध्यमवारुणाङ्कनिहिते सूत्रे द्विधा भामिते । स्यातां द्वौ शफरौ तयोश्च पुरतश्चाङ्केऽथ सूत्रत्रयं

क्षिप्त्वा तत्समखाततो भवति तत् कुण्डं त्रिकोणाह्वयम् ॥ २७ ॥

षष्ठांशं पूर्वनिहितं गृहीत्वा नैर्ऋतस्थितम् ।

वायव्यान्ते च सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् ॥ २८ ॥
मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाद् द्व्यङ्गुलं बहिः ।

परिभ्रम्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् ॥ २९ ॥

बाह्यस्थं षष्ठमंशं शतमखवरुणाशाश्रितं वेदकोणे

मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्भ्रामयित्वा तु बाह्ये । चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे तत्रस्थेष्वेषु चिह्नेष्वथ समपतितैः स्यात् षडश्रं हि कुण्डम् ॥ ३०॥ वृत्तकुण्डेऽब्जपत्राणि कुर्यात् तन्मेखलोपरि ।

कुण्डार्धमायतान्यष्टौ मध्ये तत्कर्णिका भवेत् ॥ ३१ ॥

पद्मोक्तलक्षणेनैवं कृत्वा स्यात् पद्मसंस्थितिः । आदित्याङ्गांशमन्तर्बहिरिह परितो दिक्षु सम्भ्राम्य ताभ्यां .

द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि पतितैस्तेषु सूत्रैर्यभावत् ।

१. 'द' ख. पाठः. २. 'वे कु', ३. 'र', ४. 'स्य', ५.. 'स्थितम्' ग. पाठः.