पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्वरमूर्त्यधिकारः] पूर्वार्धे तृतीयः पटलः । उभयगगनवह्नयोर्नैव सिद्धिर्न हानि र्मरुदुभयजलस्थः क्षिप्रमल्पेष्टदः स्यात् ॥ १३ ॥ शशिजलघरणिस्थे शान्तिकं पौष्टिकं वा । शशिमरुदनवाभ्यां(?) वश्यमाकर्षणं च ।

दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये

रुजमिनमरुता खे भ्रामणोच्चाटनाभ्याम् ॥ १४ ॥

दिनकरवियति स्यान्मोहनं चार्कवह्नौ

द्रुततरमरिवगान् मारयेत् सादयेच्च ।

इति जपहुतविद्याः साधयन् वै यथावत्
स्वरमुदितमपेक्ष्य त्वारभेताशु सिद्ध्यै ॥ १५ ॥

स्वरोदयाधिकारः। कचटतपसमाख्याः पञ्चवर्गास्तु धात्री___

मरुदनलखतोयैः संयुतास्तत्र वेद्याः । 

अनिलदहनपृथ्व्यो वारि चाप्यत्र याद्या स्त्रिगुणगगनवर्णाः शादयोऽन्त्यस्तु रागः ॥ १६ ॥

कनकरुगमलस्रग्वस्त्रगन्धोऽष्टबाहु.

स्त्रिशिखवरगदाधृक् कूर्मवाहोऽष्टनेत्रः । शशधरचतुरास्यो वृत्तपीठे कपर्दी कुवलयसमगन्धो मन्दराभो ह्यकार: ॥ १७ ॥

धवलरुचिरथाब्जे सूपविष्टा द्विवाहु

र्गजवरमधिरूढा साङ्कुशा पाशहस्ता ।

तुहिनविमलहारैर्भूषिता पष्टिदीर्घा

त्रिदशविततिराख्या योजनानां पुरन्ध्री ।। १८ ।।

कुलिशधृगतिपीतं कूर्मवाहं कुंबिम्बे

द्विभुजमलसगन्धं योजनद्वन्द्वदीर्घम् ।

स्मरतु विविधमायं विस्तृतं दैर्व्यसोऽर्धम्

रिपुदुरितगदघ्नं स्तम्भनं सुक्ष्मसंज्ञम् ॥ १९॥